ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 20.

Yasmā ruṇṇaṃ vā soko vā paridevanā vāti sabbampi taṃ petassa  1- kālakatassa
atthāya upakārāya na hoti, tasmā na hi taṃ kātabbaṃ, tathāpi evaṃ tiṭṭhanti
ñātayo aviddasunoti adhippāyo.
     #[13] Evaṃ ruṇṇādīnaṃ niratthakabhāvaṃ dassetvā idāni yā pubbapetādike
ārabbha dāyakena saṃghassa dakkhiṇā dinnā, tassā sātthakabhāvaṃ dassento "ayañca
kho dakkhiṇā"ti gāthamāha. Tattha ayanti dāyakena taṃ dinnaṃ dānaṃ paccakkhato
dassento vadati. Casaddo byatirekattho, tena yathā ruṇṇādi petassa na kassaci
atthāya hoti, na evamayaṃ, ayaṃ pana dakkhiṇā dīgharattaṃ hitāyassa hotīti vakkhamānameva
visesaṃ joteti. Khoti avadhāraṇe. Dakkhiṇāti dānaṃ. Saṃghamhi supatiṭṭhitāti anuttare
puññakkhette saṃghe suṭṭhu patiṭṭhitā. Dīgharattaṃ hitāyassāti assa petassa cirakālaṃ
hitāya atthāya. Ṭhānaso upakappatīti taṃkhaṇaññeva nipphajjati, na kālantareti
attho. Ayaṃ hi tattha dhammatā:- yaṃ pete uddissa dāne dinne petā ce
anumodanti, tāvadeva tassa phalena petā parimuccantīti. 2-
     Evaṃ bhagavā dhammaṃ desetvā mahājanaṃ pete uddissa dānābhiratamānasaṃ
katvā uṭṭhāyāsanā pakkāmi. Punadivase seṭṭhibhariyā avasesā ca ñātakā seṭṭhiṃ
anuvattantā evaṃ temāsamattaṃ mahādānaṃ pavattesuṃ.
     Atha rājā pasenadikosalo bhagavantaṃ upasaṅkamitvā "kasmā bhante bhikkhū
māsamattaṃ mama gharaṃ nāgamiṃsū"ti pucchi. Satthārā tasmiṃ kāraṇe kathite rājāpi
seṭṭhiṃ anuvattanto buddhappamukhassa bhikkhusaṃghassa mahādānaṃ pavattesi, taṃ disvā
nāgarā rājānaṃ anuvattantā māsamattaṃ mahādānaṃ pavattesuṃ. Evaṃ māsadvayaṃ
piṭṭhadhītalikamūlakaṃ mahādānaṃ pavattesunti.
                    Piṭṭhadhītalikapetavatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. tassa petassa     2 Ma. paribhuñjantīti



The Pali Atthakatha in Roman Character Volume 31 Page 20. http://84000.org/tipitaka/read/attha_page.php?book=31&page=20&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=414&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=414&pagebreak=1#p20


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]