ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 201.

     So māṇavo tassā vimānapetiyā vacanaṃ sutvā tato manussapathaṃ gato
tattha cittaṃ paṇidhāya tajjaṃ puññakammaṃ katvā nacirasseva kālaṃ katvā tattha
nibbatti tassā petiyā sahabyataṃ. Tamatthaṃ pakāsentā saṅgītikārā:-
         [446] "sādhūti so tassā paṭissuṇitvā
                akāsi kammaṃ tahiṃ vedanīyaṃ
                katvāna kammaṃ tahiṃ vedanīyaṃ
                upapajji so māṇavo tassā sahabyatan"ti
osānagāthamāhaṃsu. Tattha sādhūti sampaṭicchane nipāto. Tassāti tassā vimānapetiyā.
Paṭissuṇitvāti tassā vacanaṃ sampaṭicchitvā. Tahiṃ vedanīyanti tasmiṃ vimāne tāya
saddhiṃ veditabbasukhavipākaṃ kusalakammaṃ. Sahabyatanti sahabhāvaṃ. So māṇavo tassā
sahabyataṃ upapajjīti 1- yojanā. Sesaṃ uttānameva.
     Evaṃ tesu tattha cirakālaṃ dibbasampattiṃ anubhavantesu puriso kammassa parikkhayena
kālamakāsi, itthī pana attano puññakammassa khettaṅgatabhāvena ekaṃ buddhantaraṃ
tattha paripuṇṇaṃ katvā vasi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhamma-
cakke anukkamena jetavane viharante āyasmā mahāmoggallāno ekadivasaṃ pabbatacārikaṃ
caramāno taṃ vimānañca vimānapetiñca disvā "veḷuriyathambhaṃ ruciraṃ pabhassaran"ti-
ādikāhi gāthāhi pucchi, sā cassa ādito paṭṭhāya sabbaṃ attano pavattiṃ
ārocesi. Taṃ sutvā thero sāvatthiṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ
aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano
dānādipuññadhammanirato 2- ahosīti.
                     Rathakārapetivatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. uppajjīti        2 Sī.,i. dānādīni puññāni katvā dhammanirato



The Pali Atthakatha in Roman Character Volume 31 Page 201. http://84000.org/tipitaka/read/attha_page.php?book=31&page=201&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4449&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=4449&pagebreak=1#p201


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]