ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 204.

         [451] Tassa kammassa vipākena     musāvādassa cūbhayaṃ
               sugandhaṃ sālino bhattaṃ       gūthaṃ me parivattati.
         [452] Avañjhāni ca kammāni       na hi kammaṃ vinassati
               duggandhaṃ kiminaṃ mīḷhaṃ        bhuñjāmi ca pivāmi cā"ti
gāthā abhāsi.
    #[448] Tattha ayanti puttaṃ dassentī vadati. Hiṃsatīti thāmena paribādheti, 1-
muggarena paharatīti attho. Kūṭavāṇijoti khalavāṇijo 2-, vañcanāya vaṇijjakārakoti
attho. Maṃsāni khāditvāti parehi sādhāraṇamaṃsaṃ khāditvā 3- "na khādāmī"ti musāvādena
te vañceti.
    #[449-450] Agārinīti gehasāminī. Santesūti vijjamānesveva parehi
yācitaupakaraṇesu. Pariguhāmīti paṭicchādesiṃ. Kālavipallāsena hetaṃ vuttaṃ. Mā ca
kiñci ito adanti ito mama santakato kiñcimattampi atthikassa parassa na adāsiṃ.
Chādemīti "natthi etaṃ mama gehe"ti musāvādena chādesiṃ.
    #[451-452] Gūthaṃ me parivattatīti sugandhaṃ sālibhattaṃ mayhaṃ kammavasena gūthabhāvena
parivattati pariṇamati. Avañjhānīti amoghāni anipphalāni. Na hi kammaṃ
vinassatīti yathūpacitaṃ 4- kammaṃ phalaṃ adatvā na hi vinassati. Kiminanti 5- kimivantaṃ
sañjātakimikulaṃ. Mīḷhanti gūthaṃ. Sesaṃ heṭṭhā vuttanayattā uttānameva.
     Evaṃ thero tassā petiyā vacanaṃ sutvā taṃ pavattiṃ bhagavato ārocesi.
Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā
mahājanassa sātthikā ahosīti.
                      Bhusapetavatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. paripotheti    2 Ma. bālavāṇijo     3 Sī.,i. sayameva khāditvā
@4 Sī.,i. hetupacitaṃ    5 Sī. kimijanti



The Pali Atthakatha in Roman Character Volume 31 Page 204. http://84000.org/tipitaka/read/attha_page.php?book=31&page=204&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4517&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=4517&pagebreak=1#p204


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]