ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 211.

    #[460] Tattha janatāti janasamūho, upāsakagaṇoti adhippāyo. Tatrāti tassaṃ
pūjāyaṃ. Assāti tassa dārakassa. Cittassahu aññathattanti purimabhavasmiṃ cittassa
aññathābhāvo anādaro agāravo apaccayo ahosi. Asabbhanti sādhusabhāya sāvetuṃ
ayuttaṃ pharusaṃ vācaṃ abhāsi.
    #[461] Soti so ayaṃ. Taṃ vitakkanti taṃ pāpakaṃ vitakkaṃ. Pavinodayitvāti
mātarā katāya saññattiyā 1- vūpasametvā. Pītiṃ pasādaṃ paṭiladdhāti pītiṃ pasādañca
paṭilabhitvā uppādetvā. Yāguyā upaṭṭhāsīti yāgudānena upaṭṭhahi. Sattarattanti
sattadivasaṃ 2-.
    #[462] Tassa vataṃ taṃ pana brahmacariyanti taṃ mayā heṭṭhā vuttappakāraṃ
attano cittassa pasādanaṃ dānañca imassa puggalassa vataṃ taṃ brahmacariyañca,
aññaṃ kiñci natthīti attho.
    #[463] Ṭhatvānāti yāva āyupariyosānā idheva manussaloke ṭhatvā.
Abhisamparāyanti punabbhave. Sahabyataṃ gacchati vāsavassāti sakkassa devānamindassa
puttabhāvena sahabhāvaṃ gamissati. Anāgatatthe hi idaṃ paccuppannakālavacanaṃ. Sesaṃ
sabbattha uttānamevāti.
                     Kumārapetavatthuvaṇṇanā niṭṭhitā.
                         ---------------
                     116. 6. Seriṇīpetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante seriṇīpetiṃ ārabbha
vuttaṃ.
@Footnote: 1 Ma. paññattiyā     2 Ma. sattadivase



The Pali Atthakatha in Roman Character Volume 31 Page 211. http://84000.org/tipitaka/read/attha_page.php?book=31&page=211&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4679&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=4679&pagebreak=1#p211


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]