ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 215.

              "dhītā ca te mayā diṭṭhā       duggatā yamalokikā
               pāpakammaṃ karitvāna           petalokaṃ ito gatā.
         [474] Sā maṃ tattha samādapesi        () 1- vajjesi mayha mātaraṃ
              `dhītā ca te mayā diṭṭhā       duggatā yamalokikā
               pāpakammaṃ karitvāna           petalokaṃ ito gatā.
         [475] Atthi ca me ettha nikkhittaṃ     anakkhātañca taṃ mayā
               cattāri satasahassāni          pallaṅkassa ca heṭṭhato.
         [476] Tato me dānaṃ dadatu          tassā ca hotu jīvikā
               dānaṃ datvā ca me mātā      dakkhiṇaṃ anudicchatu () 2-
               tadāhaṃ sukhitā hessaṃ          sabbakāmasamiddhinī'.
         [477] Tato hi sā dānamadā         tasmā 3- dakkhiṇamādisī
               petī ca sukhitā āsi          tassā cāsi sujīvikā"ti 4-
saṅgītikārā āhaṃsu, tā suviññeyyāva.
     Taṃ sutvā tassā mātā bhikkhusaṃghassa dānaṃ datvā tassā ādisi, tena
sā paṭiladdhūpakaraṇasampattiyaṃ ṭhitā mātu attānaṃ dassetvā taṃ kāraṇaṃ ācikkhi,
mātā bhikkhūnaṃ ārocesi. Bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ
aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā
ahosīti.
                     Seriṇīpetivatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. (gantvāna hatthiniṃ puraṃ)   2 Ma. (tato tuvaṃ dānaṃ dehi, tassā dakkhiṇamādisī)
@3 cha.Ma. tassā             4 Sī.,i. sarīraṃ cārudassananti



The Pali Atthakatha in Roman Character Volume 31 Page 215. http://84000.org/tipitaka/read/attha_page.php?book=31&page=215&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4765&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=4765&pagebreak=1#p215


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]