ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 222.

                 [497] Tassa kammassa kusalassa
                       anubhomi rattiṃ amānusiṃ
                       divā paṭihatāva kukkurā
                       upadhāvanti samantā khādituṃ.
                 [498] Ye ca te satatānuyogino
                       dhuvaṃ payuttā 1- sugatassa sāsane
                       maññāmi te amatameva kevalaṃ
                       adhigacchanti padaṃ asaṅkhatan"ti
tamatthaṃ ācikkhi. Tāsaṃ attho heṭṭhā vuttanayova.
                   Dutiyamigaluddakapetavatthuvaṇṇanā niṭṭhitā.
                        ----------------
                   119. 9. Kūṭavinicchayikapetavatthuvaṇṇanā
     mālī kiriṭī kāyūrīti idaṃ satthari veḷuvane viharante kūṭavinicchayikapetaṃ ārabbha
vuttaṃ.
     Tadā bimbisāro rājā 2- māsassa chasu divasesu uposathaṃ upavasati, taṃ anuvattantā
bahū manussā uposathaṃ upavasanti. Rājā attano santikaṃ āgatāgate manusse
pucchati "kiṃ tumhehi uposatho upavuttho, udāhu na upavuttho"ti. Tatreko adhikaraṇe
niyuttakapuriso pisuṇavāco nekatiko lañjagāhako 3- "na upavutthomhī"ti vattuṃ
asahanto "upavutthomhi devā"ti āha. Atha naṃ rājasamīpato 4- nikkhantaṃ sahāyo āha
"kiṃ samma ajja tayā upavuttho"ti. Bhayenāhaṃ samma rañño sammukhā evaṃ avocaṃ,
nāhaṃ uposathikoti.
@Footnote: 1 Sī. dhuvayuttā  2 Sī. mahārājā  3 Sī.,i. lañjagāhako sāhasiko  4 Ma. rājaparisato



The Pali Atthakatha in Roman Character Volume 31 Page 222. http://84000.org/tipitaka/read/attha_page.php?book=31&page=222&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4919&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=4919&pagebreak=1#p222


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]