ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 225.

    #[504] Saccakāleti saccaṃ vattuṃ yuttakāle. Atthanti diṭṭhadhammikādibhedaṃ hitaṃ.
Dhammanti kāraṇaṃ ñāyaṃ. Nirākatvāti chaḍḍetvā pahāya. Soti yo pesuññādiṃ
ācarati, so satto. Sesaṃ sabbaṃ heṭṭhā vuttanayameva.
                   Kūṭavinicchayikapetavatthuvaṇṇanā niṭṭhitā.
                        ----------------
                   120. 10. Dhātuvivaṇṇapetavatthuvaṇṇanā
     antalikkhasmiṃ tiṭṭhantoti idaṃ dhātuvivaṇṇapetavatthu.
     Bhagavati kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare parinibbute
dhātuvibhāge ca kate rājā ajātasattu attanā laddhadhātubhāgaṃ gahetvā satta
vassāni satta ca māse satta ca divase budadhaguṇe anussaranto uḷārapūjaṃ
pavattesi. Tattha asaṅkhyeyyā appameyyā manussā cittāni pasādetvā saggūpagā
ahesuṃ, chaḷāsītimattāni pana purisasahassāni cirakālabhāvitena assaddhiyena micchā-
dassanena ca vipallatthacittā 1- pasādanīyepi ṭhāne attano cittāni padosetvā petesu
uppajjiṃsu. Tasmiṃyeva rājagahe aññatarassa vibhavasampannassa kuṭumbikassa bhariyā
dhītā suṇisā ca pasannacittā "dhātupūjaṃ karissāmā"ti gandhapupphādīni gahetvā
dhātuṭṭhānaṃ gantuṃ āraddhā. So kuṭumbiko "kiṃ aṭṭhikānaṃ pūjanenā"ti tā
paribhāsetvā dhātupūjaṃ vivaṇṇesi. Tāpi tassa vacanaṃ anādiyitvā tattha gantvā
dhātupūjaṃ 2- katvā gehaṃ āgatā tādisena rogena abhibhūtā nacirasseva kālaṃ katvā
devaloke nibbattiṃsu, so pana kodhena abhibhūto nacirasseva kālaṃ katvā tena
pāpakammena petesu nibbatti.
     Athekadivasaṃ āyasmā mahākassapo sattesu anukampāya tathārūpaṃ iddhābhisaṅkhāraṃ
abhisaṅkhāsi, yathā manussā te pete tā ca devatāyo passanti. Tathā pana
@Footnote: 1 Ma. vipallāsattā    2 Sī.,i. dhātūnaṃ pūjaṃ



The Pali Atthakatha in Roman Character Volume 31 Page 225. http://84000.org/tipitaka/read/attha_page.php?book=31&page=225&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4986&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=4986&pagebreak=1#p225


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]