ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 261.

                    122. 2. Serīsakapetavatthuvaṇṇanā
     [604-57] Suṇotha yakkhassa vāṇijānañcāti idaṃ serīsakapetavatthu 1-. Taṃ yasmā
serīsakavimānavatthunā nibbisesaṃ, tasmā tattha aṭṭhuppattiyaṃ gāthāsu ca yaṃ vattabbaṃ,
taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ vuttameva, tasmā tattha vuttanayena
veditabbanti.
                     Serīsakapetavatthuvaṇṇanā niṭṭhitā.
                         ---------------
                     123. 3. Nandakapetavatthuvaṇṇanā
     rājā piṅgalako nāmāti idaṃ nandakapetavatthu. Tassa kā uppatti?
     satthu parinibbānato vassasatadvayassa accayena suraṭṭhavisaye piṅgalo nāma
rājā ahosi. Tassa senāpati nandako nāma micchādiṭṭhī viparītadassano "natthi
dinnan"tiādinā micchāgāhaṃ paggayha vicari. Tassa dhītā uttarā nāma upāsikā
patirūpe kule dinnā ahosi. Nandako pana kālaṃ katvā viñjhāṭaviyaṃ mahati
nigrodharukkhe vemānikapeto hutvā nibbatti. Tasmiṃ kālakate uttarā
sucisītalagandhodakapūritaṃ pānīyaghaṭaṃ kummāsābhisaṅkhatehi vaṇṇagandharasasampannehi pūvehi
paripuṇṇasarāvakañca aññatarassa khīṇāsavattherassa datvā "ayaṃ dakkhiṇā mayhaṃ
pitu upakappatū"ti uddisi, tassa tena dānena dibbapānīyaṃ aparimitā ca pūvā
pātubhaviṃsu. Taṃ disvā so evaṃ cintesi "pāpakaṃ vata mayā kataṃ, yaṃ mahājano
`natthi dinnan'tiādinā micchāgāhaṃ gāhito, idāni pana piṅgalo rājā dhammāsokassa
rañño ovādaṃ 2- dātuṃ gato, so taṃ tassa datvā āgamissati, handāhaṃ natthikadiṭṭhiṃ
vinodessāmī"ti. Nacireneva ca piṅgalo rājā dhammāsokassa rañño ovādaṃ 2- datvā
paṭinivattanto maggaṃ paṭipajji.
@Footnote: 1 Sī.serissakapetavatthu            2 Ma. uppādaṃ



The Pali Atthakatha in Roman Character Volume 31 Page 261. http://84000.org/tipitaka/read/attha_page.php?book=31&page=261&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=5801&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=5801&pagebreak=1#p261


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]