ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 274.

Taṃ saraṇesu ceva sīlesu ca patiṭṭhāpetukāmo "taṃ suṇohi mahārājā"tiādimāha.
Tattha sīlesuposathe 1- ratāti niccasīlesu ca uposathasīlesu ca abhiratā. Adāti adāsi.
Taṃ dhammanti taṃ aṭṭhaṅgikaṃ maggaṃ amatapadañca.
    #[709-12] Evaṃ petena saraṇesu sīlesu ca samādapito rājā pasannamānaso
tena attano kataṃ upakāraṃ tāva kittetvā saraṇādīsu patiṭṭhahanto "atthakāmo"ti-
ādikā tisso gāthā vatvā pubbe attanā gahitāya pāpikāya diṭṭhiyā paṭinissaṭṭhabhāvaṃ
pakāsento "ophunāmī"ti gāthamāha.
     Tattha ophunāmi mahāvāteti mahante vāte vāyante bhusaṃ viya taṃ pāpakaṃ
diṭṭhiṃ yakkha tava dhammadesanāvāte ophunāmi niddhunāmi 2-. Nadiyā vā sīghagāmiyāti
sīghasotāya mahānadiyā vā tiṇakaṭṭhapaṇṇakasaṭaṃ viya pāpikaṃ diṭṭhiṃ pavāhemīti
adhippāyo. Vamāmi pāpikaṃ diṭṭhinti mama manomukhagataṃ pāpikaṃ diṭṭhiṃ ucchaḍḍayāmi.
Tattha kāraṇamāha "buddhānaṃ sāsane rato"ti. Yasmā ekaṃsena amatāvahe buddhānaṃ
bhagavantānaṃ sāsane rato abhirato, tasmā taṃ diṭṭhisaṅkhātaṃ visaṃ vamāmīti yojanā.
    #[713] Idaṃ vatvānāti osānagāthā saṅgītikārehi ṭhapitā. Tattha pāmokkhoti
pācīnadisābhimukho hutvā. Rathamāruhīti rājā gamanasajjaṃ attano rājarathaṃ abhiruhi,
āruyha 3- yakkhānubhāvena taṃ divasameva attano nagaraṃ patvā 4- rājabhavanaṃ pāvisi.
So aparena samayena imaṃ pavattiṃ bhikkhūnaṃ ārocesi, bhikkhū taṃ therānaṃ ārocesuṃ,
therā tatiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ.
                     Nandakapetavatthuvaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Ma. sīle uposathe  2 Ma. oniddhunāmi  3 Sī.,i. āruyha rathaṃ
@4 Sī.,i. anuppatto



The Pali Atthakatha in Roman Character Volume 31 Page 274. http://84000.org/tipitaka/read/attha_page.php?book=31&page=274&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6087&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6087&pagebreak=1#p274


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]