ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 275.

                     124. 4. Revatīpetavatthuvaṇṇanā
     [714-36] Uṭṭhehi revate supāpadhammeti idaṃ revatīpetavatthu. Taṃ yasmā
revatīvimānavatthunā nibbisesaṃ, tasmā yadettha aṭṭhuppattiyaṃ gāthāsu ca vattabbaṃ,
taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Idaṃ hi nandiyassa
devaputtassa vasena vimānavatthupāḷiyaṃ saṅgahaṃ āropitampi revatīpaṭibaddhāya gāthāya
vasena "revatīpetavatthun"ti petavatthupāḷiyampi saṅgahaṃ āropitanti daṭṭhabbaṃ.
                     Revatīpetavatthuvaṇṇanā niṭṭhitā.
                        ----------------
                     125. 5. Ucchupetavatthuvaṇṇanā
     idaṃ mama ucchuvanaṃ mahantanti idaṃ ucchupetavatthu. Tassa kā uppatti?
     bhagavati veḷuvane viharante aññataro puriso ucchukalāpaṃ khandhe katvā ekaṃ
ucchuṃ khādanto gacchati. Atha aññataro upāsako sīlavā kalyāṇadhammo bāladārakena
saddhiṃ tassa piṭṭhito piṭṭhito gacchati. Dārako ucchuṃ passitvā "dehī"ti
parodati. Upāsako dārakaṃ parodantaṃ disvā taṃ purisaṃ saṅgaṇhanto tena saddhiṃ
sallāpamakāsi, so pana puriso tena saddhiṃ na kiñci ālapi, dārakassa ucchukhaṇḍampi
nādāsi. Upāsako taṃ dārakaṃ dassetvā "ayaṃ dārako ativiya rodati, imassa
ekaṃ ucchukhaṇḍaṃ dehī"ti āha. Taṃ sutvā so puriso asahanto 1- paṭihatacittaṃ 2-
upaṭṭhapetvā anādaravasena ekaṃ ucchulaṭṭhiṃ piṭṭhito khipi.
     So aparena samayena kālaṃ katvā ciraṃ paribhāvitassa lobhassa vasena petesu
nibbatti, tassa phalaṃ nāma sakakammasarikkhakaṃ 3- hotīti aṭṭhakarīsamattaṃ ṭhānaṃ avattharantaṃ
@Footnote: 1 Ma. apasārento   2 Sī. paribhavacittaṃ   3 Ma. kammasarikkhakaṃ



The Pali Atthakatha in Roman Character Volume 31 Page 275. http://84000.org/tipitaka/read/attha_page.php?book=31&page=275&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6109&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6109&pagebreak=1#p275


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]