ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 279.

Pavatti manussaloke pākaṭā ahosi. Atha manussā satthāraṃ upasaṅkamitvā taṃ
pavattiṃ pucchiṃsu. Satthā tesaṃ tamatthaṃ vitthārato kathetvā dhammaṃ desesi, taṃ sutvā
manussā maccheramalato paṭiviratā ahesunti.
                      Ucchupetavatthuvaṇṇanā niṭṭhitā.
                         --------------
                    126.  6. Kumārapetavatthuvaṇṇanā
     sāvatthi nāma nagaranti idaṃ satthā jetavane viharanto dve pete ārabbha
kathesi.
     Sāvatthiyaṃ kira kosalarañño dve puttā pāsādikā paṭhamavaye ṭhitā yobbanamadamattā
paradārakammaṃ katvā kālaṃ katvā parikhāpiṭṭhe petā hutvā nibbattiṃsu.
Te rattiyaṃ bheravena saddena parideviṃsu. Manussā taṃ sutvā bhītatasitā "evaṃ
kate idaṃ avamaṅgalaṃ vūpasammatī"ti buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā
taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā "upāsakā tassa saddassa savanena tumhākaṃ
na koci antarāyo"ti vatvā tassa kāraṇaṃ ācikkhitvā tesaṃ dhammaṃ
desetuṃ:-
         [746] "sāvatthi nāma nagaraṃ        himavantassa passato
               tattha āsuṃ dve kumārā     rājaputtāti me sutaṃ.
         [747] Sammattā 1- rajanīyesu      kāmassādābhinandino
               paccuppannasukhe giddhā       na te passiṃsunāgataṃ.
@Footnote: 1 ka. pamattā



The Pali Atthakatha in Roman Character Volume 31 Page 279. http://84000.org/tipitaka/read/attha_page.php?book=31&page=279&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6196&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6196&pagebreak=1#p279


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]