ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 281.

     #[749] Idāni tesaṃ kandanassa kāraṇaṃ hetuto ca phalato ca vibhajitvā
dassetuṃ "bahūsu vata santesū"tiādi vuttaṃ.
     Tattha bahūsu vata santesūti anekesu dakkhiṇeyyesu vijjamānesu. Deyyadhamme
upaṭṭhiteti attano santake dātabbadeyyadhammepi samīpe ṭhite, labbhamāneti attho.
Parittaṃ sukhāvahanti appamattakampi āyatiṃ sukhāvahaṃ puññaṃ katvā attānaṃ sotthiṃ
nirupaddavaṃ kātuṃ nāsakkhimhā vatāti yojanā.
      #[750] Kiṃ tato pāpakaṃ assāti tato pāpakaṃ lāmakaṃ nāma kiṃ aññaṃ
assa siyā. Yaṃ no rājakulā cutāti yena pāpakammena mayaṃ rājakulato cutā
idha pettivisayaṃ upapannā petesu nibbattā khuppipāsasamappitā vicarāmāti attho.
    #[751] Sāmino idha hutvānāti idha imasmiṃ loke yasmiṃyeva ṭhāne pubbe
sāmino hutvā vicaranti, tahiṃ tasmiṃyeva ṭhāne honti assāmino. Manussā
unnatonatāti manussakāle sāmino hutvā kālakatā kammavasena 1- onatā bhamanti 2-
khuppipāsāya, passa saṃsārapakatinti dasseti.
    #[752] Etamādīnavaṃ 3- ñatvā, issaramadasambhavanti etaṃ 4- issariyamadavasena
sambhūtaṃ apāyūpapattisaṅkhātaṃ ādīnavaṃ dosaṃ ñatvā pahāya issariyamadaṃ puññappasuto
hutvā. Bhave saggagato naroti saggaṃ devalokaṃ gatoyeva bhaveyya.
     Iti satthā tesaṃ petānaṃ pavattiṃ kathetvā tehi manussehi kataṃ dānaṃ
tesaṃ petānaṃ uddisāpetvā sampattaparisāya ajjhāsayānurūpaṃ dhammaṃ desesi, sā
desanā mahājanassa sātthikā ahosīti.
                     Kumārapetavatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. kammaphalena     2 Sī. caranti    3 Sī. evamādīnavaṃ     4 Sī. evaṃ



The Pali Atthakatha in Roman Character Volume 31 Page 281. http://84000.org/tipitaka/read/attha_page.php?book=31&page=281&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6239&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6239&pagebreak=1#p281


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]