ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 285.

    #[759] Chaḷeva caturāsīti, vassāni nahutāni cāti uttāno nipanno
caturāsītivassasahassāni, nikujjo, vāmapassena, dakkhiṇapassena, uddhaṃpādo,
olambiko, yathāṭhito cāti evaṃ cha 1- caturāsītisahassāni vassāni honti. Tenāha:-
        #[760] "uttānopi ca paccittha      nikujjo vāmadakkhiṇo
               uddhaṃpādo ṭhito ceva       ciraṃ bālo apaccathā"ti.
     Tāni pana vassāni yasmā anekāni nahutāni honti, tasmā vuttaṃ
"nahutānī"ti. Bhusaṃ dukkhaṃ nigacchitthoti ativiya dukkhaṃ pāpuṇi.
    #[761] Pūgānīti vassasamūhe, idha purimagāthāya ca accantasaṃyoge upayogavacanaṃ
daṭṭhabbaṃ.
    #[762] Etādisanti evarūpaṃ. Kaṭukanti atidukkhaṃ, bhāvanapuṃsakaniddesoyaṃ
"ekamantaṃ nisīdī"tiādīsu viya. Appaduṭṭhappadosinaṃ isiṃ subbataṃ āsajja
āsādetvā pāpakammantā puggalā evarūpaṃ kaṭukaṃ ativiya dukkhaṃ paccantīti yojanā.
    #[763] Soti so rājaputtapeto. Tatthāti niraye. Vedayitvāti anubhavitvā.
Nāmāti byattapākaṭabhāvena. Tato cutoti nirayato cuto. Sesaṃ vuttanayameva.
     Evaṃ bhagavā rājaputtapetakathāya tattha sannipatitaṃ mahājanaṃ saṃvejetvā upari
saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīni sampāpuṇiṃsūti.
                    Rājaputtapetavatthuvaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī. evaṃ ca



The Pali Atthakatha in Roman Character Volume 31 Page 285. http://84000.org/tipitaka/read/attha_page.php?book=31&page=285&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6322&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6322&pagebreak=1#p285


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]