ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 288.

    #[772] Tattha tassevāti tasseva mayhaṃ pubbe kulūpakabhikkhubhūtassa petassa.
Pāpakammassāti pāpasamācārassa. Sīse tiṭṭhāmi matthaketi sīse tiṭṭhāmi, tiṭṭhanto
ca matthake eva tiṭṭhāmi, na sīsappamāṇe ākāseti attho. Paravisayaṃ pattoti
manussalokaṃ upādāya paravisayabhūtaṃ pettivisayaṃ patto. Mamevāti mayhaṃ eva paricārako
ahosīti vacanaseso.
    #[773] Yaṃ bhadante hadantaññeti bhadante ayya mahāmoggallāna tassaṃ
vaccakuṭiyaṃ yaṃ aññe uhadanti vaccaṃ ossajanti. Etaṃ me hoti bhojananti etaṃ
vaccaṃ mayhaṃ divase divase bhojanaṃ hoti. Yaṃ hadāmīti taṃ pana vaccaṃ khāditvā
yampahaṃ vaccaṃ karomi. Etaṃ so upajīvatīti etaṃ mama vaccaṃ so kulūpakapeto divase
divase khādanavasena upajīvati, attabhāvaṃ yāpetīti attho.
     Tesu kuṭumbiko pesale bhikkhū "evaṃ āhāraparibhogato varaṃ tumhākaṃ
gūthakhādanan"ti akkosi. Kulūpako pana kuṭumbikampi tathāvacane samādapetvā sayaṃ tathā
akkosi, tenassa tatopi paṭikuṭṭhatarā 1- jīvikā ahosi. Āyasmā mahāmoggallāno
taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā upavāde ādīnavaṃ
dassetvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                    Gūthakhādakapetavatthuvaṇṇanā niṭṭhitā.
                         ---------------
                    129. 9. Gūthakhādakapetivatthuvaṇṇanā
     [774-81] Gūthakūpato uggantvāti idaṃ satthari jetavane viharante aññataraṃ
gūthakhādakapetiṃ ārabbha vuttaṃ. Tassā vatthu anantaravatthusadisaṃ. Tattha upāsakena
@Footnote: 1 Sī. paṭikiliṭṭhatarā



The Pali Atthakatha in Roman Character Volume 31 Page 288. http://84000.org/tipitaka/read/attha_page.php?book=31&page=288&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6384&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6384&pagebreak=1#p288


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]