ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 291.

Abhigijjhantā hutvā, evaṃ gantvāpi kiñci āhāraṃ aladdhāyeva nivattāma.
Appapuññatāti apuññatā 1- akatakalyāṇatā.
    #[789] Uttānā paṭikirāmāti kadāci uttānā hutvā vikiriyamānaṅgapaccaṅgā
viya vattāma. Avakujjā patāmaseti kadāci avakujjā hutvā patāma.
    #[790] Te cāti te mayaṃ. Uraṃ sīsañca ghaṭṭemāti avakujjā hutvā
patitā uṭṭhātuṃ asakkontā vedhantā vedanāppattā attano attano uraṃ sīsañca
paṭighaṃsāma 2-. Sesaṃ heṭṭhā vuttanayameva.
     Thero taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā
sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano maccheramalaṃ pahāya
dānādisucaritanirato 3- ahosīti.
                      Gaṇapetavatthuvaṇṇanā niṭṭhitā.
                         ---------------
                   131. 11. Pāṭaliputtapetavatthuvaṇṇanā
     diṭṭhā tayā nirayā tiracchānayonīti idaṃ satthari jetavane viharante aññataraṃ
vimānapetaṃ ārabbha vuttaṃ.
     Sāvatthivāsino kira pāṭaliputtavāsino ca bahū vāṇijā nāvāya suvaṇṇabhūmiṃ
agamiṃsu. Tattheko upāsako ābādhiko mātugāme paṭibaddhacitto kālamakāsi. So
katakusalopi devalokaṃ anupapajjitvā itthiyā paṭibaddhacittatāya samuddamajjhe vimānapeto
hutvā nibbatti. Yassaṃ pana so paṭibaddhacitto, sā itthī suvaṇṇabhūmigāminiṃ
@Footnote: 1 Ma. nivattāma appapuññatāya akatakalyāṇatāya    2 Ma. paṭivisāma
@3 Sī. dānādīni puññāni karonto sucaritanirato



The Pali Atthakatha in Roman Character Volume 31 Page 291. http://84000.org/tipitaka/read/attha_page.php?book=31&page=291&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6449&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6449&pagebreak=1#p291


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]