ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 293.

Nirayādike visesato gantvā passantī sayameva attanā katakammānaṃ vipākaṃ paccakkhato
addasa adakkhi. Nessāmi taṃ pāṭaliputtamakkhatanti idānāhaṃ taṃ akkhataṃ kenaci
aparikkhataṃ manussarūpeneva pāṭaliputtaṃ nayissāmi. Tvaṃ pana tattha gantvā kusalaṃ
karohi kammaṃ 1-, kammavipākassa paccakkhato diṭṭhattā yuttapayuttā puññaniratā
hohīti attho.
     Atha sā itthī tassa vacanaṃ sutvā attamanā:-
         [794] "atthakāmosi me yakkha     hitakāmosi devate
               karomi tuyhaṃ vacanaṃ         tvaṃsi ācariyo mama.
                 [795] Diṭṭhā mayā nirayā tiracchānayoni
                       petā asurā athavāpi mānusā devā 2-
                       sayamaddasaṃ kammavipākamattano
                       kāhāmi puññāni anappakānī"ti
gāthamāha.
     Atha so peto taṃ itthiṃ gahetvā ākāsena gantvā pāṭaliputtanagarassa
majjhe ṭhapetvā pakkāmi. Athassā ñātimittādayo taṃ disvā "mayaṃ pubbe samudde
pakkhittā matāti assumha, sā ayaṃ diṭṭhā vata bho sotthinā āgatā"ti
abhinandamānā samāgantvā tassā pavattiṃ pucchiṃsu. Sā tesaṃ ādito paṭṭhāya
attanā diṭṭhaṃ anubhūtañca sabbaṃ kathesi. Sāvatthivāsinopi kho te vāṇijā anukkamena
sāvatthiṃ upagatakāle satthu santikaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnā
taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ
dhammaṃ desesi, taṃ sutvā mahājano saṃvegajāto dānādikusaladhammanirato ahosīti.
                    Pāṭaliputtapetavatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. kammanti       2 ka. vāpi manussadevā



The Pali Atthakatha in Roman Character Volume 31 Page 293. http://84000.org/tipitaka/read/attha_page.php?book=31&page=293&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6492&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6492&pagebreak=1#p293


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]