ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 297.

     Sā gacchante kāle ekaṃ puttaṃ labhitvā taṃ upalālentī 1-:-
         [799] "sandiṭṭhikaṃ kammaṃ 2- evaṃ passatha
               dānassa damassa saṃyamassa vipākaṃ
               dāsī ahaṃ ayyakulesu hutvā
               suṇisā homi agārassa issarā"ti
imaṃ gāthaṃ vadati.
     Athekadivasaṃ satthā tassā ñāṇaparipākaṃ oloketvā obhāsaṃ pharitvā sammukhe
ṭhito viya attānaṃ dassetvā:-
               "asātaṃ sātarūpena       piyarūpena appiyaṃ
               dukkhaṃ sukhassa rūpena       pamattaṃ ativattatī"ti 3-
imaṃ gāthamāha.
     Sā gāthāpariyosāne sotāpattiphale patiṭṭhitā. Sā dutiyadivase buddhappamukhassa
bhikkhusaṃghassa dānaṃ datvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                     Ambavanapetavatthuvaṇṇanā niṭṭhitā.
                        ----------------
                   133. 13. Akkharukkhapetavatthuvaṇṇanā
     yaṃ dadāti na taṃ hotīti idaṃ akkhadāyakapetavatthu. Tassa kā uppatti?
     bhagavati sāvatthiyaṃ viharante aññataro sāvatthivāsī upāsako sakaṭehi bhaṇḍassa
@Footnote: 1 Ma. upadhārentī, i. upalāpentī   2 ka. ayaṃ pāṭho na dissati   3 khu.u. 18/116



The Pali Atthakatha in Roman Character Volume 31 Page 297. http://84000.org/tipitaka/read/attha_page.php?book=31&page=297&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6584&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6584&pagebreak=1#p297


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]