ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 299.

Sampādetuṃ jāgaratha, dānūpakaraṇāni sajjetvā tattha ca appamattā hothāti attho.
Ādaradassanatthaṃ cettha āmeṇḍitavasena vuttaṃ.
     Vāṇijo attano kiccaṃ tīretvā paṭinivattitvā anukkamena sāvatthiṃ patvā
dutiyadivase satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno taṃ pavattiṃ bhagavato
ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā
desanā mahājanassa sātthikā ahosīti.
                    Akkharukkhapetavatthuvaṇṇanā niṭṭhitā.
                        -----------------
                   134. 14. Bhogasaṃharapetivatthuvaṇṇanā
     mayaṃ bhoge saṃharimhāti idaṃ bhogasaṃharapetivatthu. Tassa kā uppatti?
     bhagavati veḷuvane viharante rājagahe kira catasso itthiyo mānakūṭādivasena
sappimadhuteladhaññādīhi vohāraṃ katvā ayoniso bhoge saṃharitvā jīvanti. Tā 1- kāyassa
bhedā paraṃ maraṇā bahinagare parikhāpiṭṭhe petiyo hutvā nibbattiṃsu. Tā rattiyaṃ
dukkhābhibhūtā:-
         [801] "mayaṃ bhoge saṃharimhā        samena visamena ca
               te aññe paribhuñjanti        mayaṃ dukkhassa bhāginī"ti
vippalapantiyo bheravena mahāsaddena viraviṃsu. Manussā taṃ sutvā bhītatasitā vibhātāya
rattiyā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ sajjetvā satthāraṃ bhikkhusaṃghañca
nimantetvā paṇītena khādanīyena bhojanīyena parivisitvā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ upanisīditvā taṃ pavattiṃ nivedesuṃ. Bhagavā "upāsakā tena vo saddena
@Footnote: 1 Sī.,i. jīvantiyo



The Pali Atthakatha in Roman Character Volume 31 Page 299. http://84000.org/tipitaka/read/attha_page.php?book=31&page=299&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6627&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6627&pagebreak=1#p299


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]