ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 300.

Koci antarāyo natthi, catasso pana petiyo dukkhābhibhūtā attanā dukkaṭaṃ kammaṃ
kathetvā paridevanavasena vissarena viravantiyo 1-:-
              `mayaṃ bhoge saṃharimhā         samena visamena ca
               te aññe paribhuñjanti        mayaṃ dukkhassa bhāginī'ti
imaṃ gāthamāhaṃsū"ti avoca.
     Tattha bhogeti paribhuñjitabbaṭṭhena "bhogā"ti laddhanāme vatthābharaṇādike
vittūpakaraṇavisese. Saṃharimhāti maccheramalena pariyādinnacittā kassaci kiñci adatvā
sañcinimha. Samena visamena cāti ñāyena ca aññāyena ca, ñāyapatirūpakena
vā aññāyena 2- te bhoge amhehi saṃharite idāni aññe paribhuñjanti. Mayaṃ
dukkhassa bhāginīti mayaṃ pana kassacipi sucaritassa akatattā duccaritassa ca katattā
etarahi petayonipariyāpannassa mahato dukkhassa bhāginiyo bhavāma, mahādukkhaṃ
anubhavāmāti attho.
     Evaṃ bhagavā tāhi petīhi vuttaṃ gāthaṃ vatvā tāsaṃ pavattiṃ kathetvā taṃ
aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desetvā upari saccāni pakāsesi,
saccapariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Bhogasaṃharapetivatthuvaṇṇanā niṭṭhitā.
                        ----------------
                   135. 15. Seṭṭhiputtapetavatthuvaṇṇanā
     saṭṭhivassasahassānīti idaṃ seṭṭhiputtapetavatthu. Tassa kā uppatti?
     bhagavā sāvatthiyaṃ viharati jetavane. Tena kho pana samayena rājā pasenadikosalo
alaṅkatappaṭiyatto hatthikkhandhavaragato mahatiyā rājiddhiyā mahantena rājānubhāvena
@Footnote: 1 Sī. saddena vilapantiyo     2 Ma. ñāyena ca ñāyapaṭirūpakena vā



The Pali Atthakatha in Roman Character Volume 31 Page 300. http://84000.org/tipitaka/read/attha_page.php?book=31&page=300&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6648&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6648&pagebreak=1#p300


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]