ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 303.

Anto bhavissatīti lohakumbhiniraye paccamānānaṃ amhākaṃ kadā nu kho imassa
dukkhassa anto pariyosānaṃ bhavissati.
    #[803] Tathā hīti yathā tuyhaṃ mayañca imassa dukkhassa natthi anto,
na anto paṭidissati, tathā tena pakārena pāpakaṃ kammaṃ pakataṃ tayā mayā
cāti vibhattiṃ vipariṇāmetvā vattabbaṃ.
    #[804] Dujjīvitanti viññūhi garahitabbaṃ jīvitaṃ. Ye santeti ye mayaṃ sante
vijjamāne deyyadhamme. Na dadamhaseti na adamha. Vuttamevatthaṃ pākaṭataraṃ kātuṃ
"santesu deyyadhammesu, dīpaṃ nākamha attano"ti vuttaṃ.
    #[805] Sohanti so ahaṃ. Nūnāti parivitakke 1- nipāto. Itoti imasmā
lohakumbhinirayā. Gantvāti apagantvā. Yoniṃ laddhāna mānusinti manussayoniṃ
manussattabhāvaṃ labhitvā. Vadaññūti pariccāgasīlo, 2-  yācakānaṃ vā vacanaññū.
Sīlasampannoti sīlācārasampanno. Kāhāmi kusalaṃ bahunti pubbe viya pamādaṃ
anāpajjitvā bahuṃ pahūtaṃ kusalaṃ puññakammaṃ karissāmi, upacinissāmīti attho.
     Satthā imā gāthāyo vatvā vitthārena dhammaṃ desesi, desanāpariyosāne
mattikārattuppalahārako puriso sotāpattiphale patiṭṭhahi, rājā sañjātasaṃvego
parapariggahe abhijjhaṃ pahāya sadārasantuṭṭho ahosīti.
                    Seṭṭhiputtapetavatthuvaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī.,i. vuttaparivitakke         2 Sī. pariccāgasīlo vā



The Pali Atthakatha in Roman Character Volume 31 Page 303. http://84000.org/tipitaka/read/attha_page.php?book=31&page=303&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6717&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6717&pagebreak=1#p303


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]