ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 33.

     Tattha ñātidhammoti ñātīhi ñātīnaṃ kattabbakaraṇaṃ. Uḷārāti phītā samiddhā.
Balanti kāyabalaṃ. Pasutanti upacitaṃ. Ettha ca "so ñātidhammo ca ayaṃ nidassito"ti
etena bhagavā rājānaṃ dhammiyā kathāya sandassesi. Ñātidhammadassanaṃ hettha sandassanaṃ. 1-
"petāna pūjā ca katā uḷārā"ti iminā samādapesi. "uḷārā"ti pasaṃsanaṃ hettha  2-
punappunaṃ pūjākaraṇe samādapanaṃ. "balañca bhikkhūnamanuppadinnan"ti iminā
samuttejesi. Bhikkhūnaṃ balānuppadānaṃ hettha evaṃ vidhānaṃ balānuppadāne
ussāhavaḍḍhanena 3- samuttejanaṃ. "tumhehi puññaṃ pasutaṃ anappakan"ti iminā
sampahaṃsesi. Puññapasavanakittanaṃ hettha tassa yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsananti
4- evamettha yojanā veditabbā.
     Desanāpariyosāne ca pettivisayūpapattiādīnavasaṃvaṇṇanena saṃviggahadayānaṃ yoniso
padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi devamanussānaṃ
idameva tirokuḍḍadesanaṃ desesi. Evaṃ yāva satta divasā tādisova dhammābhisamayo
ahosīti.
                    Tirokuḍḍapetavatthuvaṇṇanā niṭṭhitā.
                        -----------------
                  91. 6. Pañcaputtakhādakapetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante pañcaputtakhādakapetiṃ
ārabbha vuttaṃ.
     Sāvatthiyaṃ kira avidūre gāmake aññatarassa kuṭumbikassa bhariyā vañjhā
ahosi. Tassa ñātakā etadavocuṃ "tava pajāpati vañjhā, aññaṃ te kaññaṃ
ānemā"ti. So tassā bhariyāya sinehena na icchi. Athassa bhariyā taṃ pavattiṃ
@Footnote: 1 Sī.,i. hetusandassanaṃ          2 Sī. pasaṃsanaṃ, ettha
@3 Ma. evaṃvidhānaṃ tvaṃ balānuppadoti ussāhavaḍḍhanena   4 Sī. sampahaṃsanajananaṃ



The Pali Atthakatha in Roman Character Volume 31 Page 33. http://84000.org/tipitaka/read/attha_page.php?book=31&page=33&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=717&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=717&pagebreak=1#p33


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]