ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 41.

Hutvā gabbho paripati. Sesaṃ sabbaṃ anantarasadisameva, tattha aṭṭha therā, idha
sambahulā. Tattha pañca puttā, idha sattāti ayameva visesoti.
                   Sattaputtakhādakapetivatthuvaṇṇanā niṭṭhitā.
                     -------------------------
                      93. 8. Goṇapetavatthuvaṇṇanā
     kiṃ nu ummattarūpovāti idaṃ satthā jetavane viharanto aññataraṃ matapitikaṃ
kuṭumbikaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira aññatarassa kuṭumbikassa pitā kālamakāsi, so pitu maraṇena
sokasantattahadayo  1- rodamāno ummattako viya vicaranto yaṃ yaṃ passati, taṃ taṃ
pucchati "api me pitaraṃ passitthā"ti. Na koci tassa sokaṃ vinodetuṃ asakkhi.
Tassa pana hadaye ghaṭe padīpo viya sotāpattiphalassa  2- upanissayo pajjalati.
     Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalassa upanissayaṃ disvā
"imassa atītakāraṇaṃ āharitvā sokaṃ vūpasametvā sotāpattiphalaṃ dātuṃ vaṭṭatī"ti
cintetvā punadivase pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ anādāya  3- tassa
gharadvāraṃ agamāsi. So "satthā āgato"ti sutvā paccuggantvā satthāraṃ gehaṃ
pavesetvā satthari paññatte āsane nisinne sayaṃ  4- bhagavantaṃ vanditvā ekamantaṃ
nisinno "kiṃ bhante mayhaṃ pitu gataṭṭhānaṃ jānāthā"ti āha. Atha naṃ satthā
"upāsaka kiṃ imasmiṃ attabhāve pitaraṃ pucchasi, udāhu atīte"ti āha. So taṃ
vacanaṃ sutvā "bahū kira mayhaṃ pitaro"ti tanubhūtasoko thokaṃ majjhattataṃ paṭilabhi.
Athassa satthā sokavinodanaṃ  5- dhammakathaṃ katvā apagatasokaṃ kallacittaṃ viditvā
sāmukkaṃsikāya dhammadesanāya sotāpattiphale patiṭṭhāpetvā vihāraṃ agamāsi.
@Footnote: 1  Sī. sokasantappamānahadayo, i. sokasantattamānaso  2 Ma. sotāpattimaggassa
@3 Sī.,i. ādāya   4 Ma. sīghaṃ   5 Sī.,i. sokavinodanatthaṃ



The Pali Atthakatha in Roman Character Volume 31 Page 41. http://84000.org/tipitaka/read/attha_page.php?book=31&page=41&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=894&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=894&pagebreak=1#p41


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]