ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 45.

Pitusokanti pitaraṃ ārabbha uppannaṃ sokaṃ. Apānudīti apanesi. Tava sutvāna māṇavāti
kumāra tava vacanaṃ sutvā idāni pana na socāmi na rodāmi. Sujāto pitaraṃ
yathāti yathā ayaṃ sujāto attano pitaraṃ sokato vinivattesi, evaṃ aññepi ye
anukampakā anugaṇhasīlā honti, te sappaññā evaṃ karonti pitūnaṃ aññesañca
upakāraṃ karontīti  1- attho.
     Māṇavassa vacanaṃ sutvā pitā apagatasoko hutvā sīsaṃ nhāyitvā bhuñjitvā
kammante pavattetvā kālaṃ katvā saggaparāyano ahosi. Satthā imaṃ dhammadesanaṃ
āharitvā tesaṃ bhikkhūnaṃ saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīsu
patiṭṭhahiṃsu. Tadā sujāto etarahi  2- lokanātho ahosīti.
                      Goṇapetavatthuvaṇṇanā niṭṭhitā.
                       ------------------
                   94. 9. Mahāpesakārapetivatthuvaṇṇanā
     gūthañca muttaṃ rudhirañca 3- pubbanti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ
pesakārapetiṃ ārabbha vuttaṃ.
     Dvādasamattā kira bhikkhū satthu santake kammaṭṭhānaṃ gahetvā vasanayoggaṭṭhānaṃ
vīmaṃsantā upakaṭṭhāya vassūpanāyikāya aññataraṃ chāyūdakasampannaṃ ramaṇīyaṃ araññāyatanaṃ
tassa ca nātidūre nāccāsanne gocaragāmaṃ disvā tattha ekarattiṃ vasitvā dutiyadivase
gāmaṃ piṇḍāya pavisiṃsu. Tattha ekādasa pesakārā paṭivasanti, te te bhikkhū
disvā sañjātasomanassā hutvā attano attano gehaṃ netvā paṇītena āhārena
parivisitvā āhaṃsu "kuhiṃ bhante gacchathā"ti. "yattha amhākaṃ phāsukaṃ, tattha
@Footnote: 1 Ma. upakārā hontīti  2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. ruhirañca. evamuparipi



The Pali Atthakatha in Roman Character Volume 31 Page 45. http://84000.org/tipitaka/read/attha_page.php?book=31&page=45&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=986&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=986&pagebreak=1#p45


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]