ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 49.

Idhāgatāti imaṃ petalokaṃ āgatā, petattabhāvaṃ upagatā. Cirarattāya khādatīti cirakālaṃ
gūthādimeva khādati. Tassā hi yenākārena akkuṭṭhaṃ, tenevākārena pavattamānampi phalaṃ.
Yaṃ uddissa akkuṭṭhaṃ, 1-  tato aññattha paṭhaviyaṃ kamantakasaṅkhāte matthake asanipāto
viya attano upari patati.
     Evaṃ so devaputto tāya pubbe katakammaṃ kathetvā puna taṃ bhikkhuṃ āha
"atthi pana bhante koci upāyo imaṃ petalokato mocetun"ti. "atthī"ti ca vutte
"kathetha bhante"ti. Yadi bhagavato ariyasaṃghassa ca ekasseva vā bhikkhuno dānaṃ
datvā imissā uddisiyati, ayañca taṃ anumodati, evametissā ito dkkhato mutti
bhavissatīti. Taṃ sutvā devaputto tassa bhikkhuno paṇītaṃ annapānaṃ datvā taṃ
dakkhiṇaṃ tassā petiyā ādisi, 2-  tāvadeva sā petī suhitā pīṇindriyā
dibbāhārassa tittā ahosi. Puna tasseva bhikkhuno hatthe dibbasāṭakayugaṃ bhagavantaṃ
uddissa datvā tañca dakkhiṇaṃ petiyā ādisi, tāvadeva ca sā dibbavatthanivatthā
dibbālaṅkāravibhūsitā sabbakāmasamiddhā devaccharāpaṭibhāgā ahosi. So ca bhikkhu
tassa devaputtassa iddhiyā tadaheva sāvatthiṃ patvā jetavanaṃ pavisitvā bhagavato
santikaṃ upagantvā vanditvā taṃ sāṭakayugaṃ datvā taṃ pavattiṃ ārocesi. Bhagavāpi
tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa
sātthikā ahosīti.
                   Mahāpesakārapetivatthuvaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī. akantaṃ       2 Sī.,i. adāsi



The Pali Atthakatha in Roman Character Volume 31 Page 49. http://84000.org/tipitaka/read/attha_page.php?book=31&page=49&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=1077&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=1077&pagebreak=1#p49


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]