ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 65.

     Evaṃ te petā sāmaṇerena puṭṭhā tamatthaṃ ācikkhitvā "mayaṃ tuyhaṃ mātula-
mātulāniyo"ti pavedesuṃ. Taṃ sutvā sāmaṇero sañjātasaṃvego ukkaṇṭhaṃ paṭivinodetvā
upajjhāyassa pādesu sirasā nipatitvā evamāha "yaṃ bhante anukampakena karaṇīyaṃ  1-
anukampaṃ upādāya, taṃ me tumhehi kataṃ, 2- mahatā vatamhi anatthapātato rakkhito,
na dāni me gharāvāsena attho, abhiramissāmi brahmacariyavāse"ti. Athāyasmā
saṅkicco tassa ajjhāsayānurūpaṃ kammaṭṭhānaṃ ācikkhi, so kammaṭṭhānaṃ anuyuñjanto
nacirasseva arahattaṃ pāpuṇi. Āyasmā pana saṅkicco taṃ pavattiṃ bhagavato ārocesi.
Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā
desanā mahājanassa sātthikā ahosīti.
                      Nāgapetavatthuvaṇṇanā niṭṭhitā.
                       ------------------
                     97. 12. Uragapetavatthuvaṇṇanā
     uragova tacaṃ jiṇṇanti idaṃ satthā jetavane viharanto aññataraṃ upāsakaṃ
ārabbha kathesi.
     Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālamakāsi, so puttamaraṇahetu
paridevasokasamāpanno bahi nikkhamitvā kiñci kammaṃ kātuṃ asakkonto geheyeva
aṭṭhāsi. Atha satthā paccūsavelāyaṃ mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā
lokaṃ volokento taṃ upāsakaṃ disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
tassa gehaṃ gantvā dvāre aṭṭhāsi. Upāsako ca satthu āgatabhāvaṃ sutvā
sīghaṃ uṭṭhāya gantvā paccuggamanaṃ katvā hatthato pattaṃ gahetvā gehaṃ pavesetvā
āsanaṃ paññāpetvā adāsi, nisīdi bhagavā paññatte āsane, upāsakopi bhagavantaṃ
@Footnote: 1 Sī. yā bhante anukampā karaṇīyā     2 Sī. sā me tumhehi katā



The Pali Atthakatha in Roman Character Volume 31 Page 65. http://84000.org/tipitaka/read/attha_page.php?book=31&page=65&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=1434&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=1434&pagebreak=1#p65


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]