ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 83.

    #[113] Thālakassa ca pānīyaṃ, vipākaṃ passa yādisanti thālakapūraṇamattaṃ pānīyaṃ
dinnaṃ anumoditaṃ, tassa pana vipākaṃ yādisaṃ yāva mahantaṃ passāti dassentī
"gambhīrā caturassā cā"tiādimāha. Tattha gambhīrāti agādhā. Caturassāti
caturassasaṇṭhānā. Pokkharaññoti pokkharaṇiyo. Sunimmitāti kammānubhāveneva suṭṭhu
nimmitā.
    #[114] Setodakāti setaudakā setavālukasamparikiṇṇā. 1- Suppatitthāti
sundaratitthā. Sītāti sītalodakā. Appaṭigandhiyāti paṭikūlagandharahitā surabhigandhā.
Vārikiñjakkhapūritāti kamalakuvalayādīnaṃ kesarasañchannena vārinā paripuṇṇā.
    #[115] Sāhanti sā ahaṃ. Ramāmīti ratiṃ vindāmi. Kīḷāmīti indriyāni
paricāremi. Modāmīti bhogasampattiyā pamuditā homi. Akutobhayāti kutopi
asañjātabhayā, serī sukhavihārinī homi. Bhante vanditumāgatāti bhante imissā
dibbasampattiyā paṭilābhassa kāraṇabhūtaṃ tvaṃ vandituṃ āgatā upagatāti attho. Yaṃ
panettha atthato avibhattaṃ, taṃ tattha tattha vuttameva.
     Evaṃ tāya petiyā vutte āyasmā sāriputto iṭṭhakavatiyaṃ dīgharājiyanti
gāmadvayavāsikesu 2- attano santikaṃ upagatesu manussesu imamatthaṃ vitthārato
kathento saṃvejetvā saṃsāramocanapāpakammato mocetvā upāsakabhāve patiṭṭhāpesi, sā
pavatti bhikkhūsu pākaṭā jātā. Taṃ bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                   Saṃsāramocakapetivatthuvaṇṇanā niṭṭhitā.
                     ----------------------
@Footnote: 1 Sī. setavālukāhi samparikiṇṇā ca   2 Ma. gāmadvayato



The Pali Atthakatha in Roman Character Volume 31 Page 83. http://84000.org/tipitaka/read/attha_page.php?book=31&page=83&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=1828&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=1828&pagebreak=1#p83


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]