ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 88.

Athāyasmā mahāmoggallāno taṃ petiṃ:-
         [126] "abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
               obhāsentī disā sabbā    osadhī viya tārakā.
         [127] Kena tetādiso vaṇṇo     kena te idha mijjhati
               uppajjanti ca te bhogā ye keci manaso piyā.
         [128] Pucchāmi taṃ devi mahānubhāve
               manussabhūtā kimakāsi puññaṃ
               kenāsi evañjalitānubhāvā
               vaṇṇo ca te sabbadisā pabhāsatī"ti
pucchi.
     [129-133] Atha sā "sāriputtassāhaṃ 1- mātā"tiādinā vissajjesi. Sesaṃ
vuttatthameva. Athāyasmā mahāmoggallāno taṃ pavattiṃ bhagavato ārocesi. Bhagavā
tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa
sātthikā ahosīti.
                 Sāriputtattheramātupetivatthuvaṇṇanā niṭṭhitā.
                       -------------------
                     100. 3. Mattāpetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante mattaṃ nāma petiṃ
ārabbha vuttaṃ.
@Footnote: 1 Sī.,i. sāriputtattherassāhaṃ



The Pali Atthakatha in Roman Character Volume 31 Page 88. http://84000.org/tipitaka/read/attha_page.php?book=31&page=88&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=1939&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=1939&pagebreak=1#p88


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]