ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 97.

Devalokaṃ sandhāya vadati. Āvāsanti ṭhānaṃ. 1-  Vasavattinanti dibbena ādhipateyyena
attano vasaṃ vattentānaṃ. Samūlanti salobhadosaṃ. Lobhadosā hi macchariyassa mūlaṃ
nāma. Aninditāti agarahitā pāsaṃsā. Saggamupehi ṭhānanti rūpādīhi visayehi suṭṭhu
aggattā "saggan"ti laddhanāmaṃ dibbaṭṭhānaṃ ṭhapehi, sugatiparāyanā hotīti attho.
Sesaṃ uttānameva.
     Atha tissā taṃ pavattiṃ kuṭumbikassa ārocesi, kuṭumbiko bhikkhūnaṃ ārocesi,
bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ
desesi, taṃ sutvā mahājano paṭiladdhasaṃvego vineyya maccherādimalaṃ dānasīlādirato 2-
sugatiparāyano ahosīti.
                     Mattāpetivatthuvaṇṇanā niṭṭhitā.
                       -------------------
                     101. 4. Nandāpetivatthuvaṇṇanā
     kāḷī dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante nandaṃ nāma petiṃ
ārabbha vuttaṃ.
     Sāvatthiyā kira avidūre aññatarasmiṃ gāmake nandiseno 3- nāma upāsako
ahosi saddho pasanno, bhariyā panassa nandā nāma assaddhā appasannā
maccharinī caṇḍī pharusavacanā sāmike agāravā appatissā sassuṃ corivādena akkosati
paribhāsati. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā tasseva
gāmassa avidūre vicarantī ekadivasaṃ nandisenassa upāsakassa gāmato nikkhamantassa
avidūre attānaṃ dassesi. So taṃ disvā:-
@Footnote: 1 Sī. adhiṭṭhānaṭṭhānaṃ   2 Sī.,i. dānasīlādinirato   3 Sī.,i. nandaseno



The Pali Atthakatha in Roman Character Volume 31 Page 97. http://84000.org/tipitaka/read/attha_page.php?book=31&page=97&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=2135&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=2135&pagebreak=1#p97


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]