ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 100.

Byākaronto:-
       1- "pañca chinde pañca jahe      pañca cuttari bhāvaye
           pañcasaṅgātigo bhikkhu        oghatiṇṇoti vuccatī"ti
gāthaṃ abhāsi. 1-
      [15] Tattha pañca chindeti apāyūpapattinibbattanakāni 2- pañcorambhāgiyāni
sañyojanāni pāde bandhanarajjukaṃ 3- viya puriso satthena heṭṭhimamaggattayena chindeyya
pajaheyya. Pañca jaheti uparidevalokūpapattihetubhūtāni 4- pañcuddhambhāgiyasañyojanāni
puriso gīvāya bandhanarajjukaṃ viya arahattamaggena jaheyya, chindeyya vāti attho.
Pañca cuttari bhāvayeti tesaṃyeva uddhambhāgiyasañyojanānaṃ pahānāya saddhādīni
pañcindriyāni uttari anāgāmimaggādhigamato upari 5- bhāveyya aggamaggādhigamavasena
vaḍḍheyya. Pañcasaṅgātigoti evaṃbhūto pana pañcannaṃ rāgadosamohamānadiṭṭhisaṅgānaṃ
atikkamena pahānena pañcasaṅgātigo hutvā. Bhikkhu oghatiṇṇoti vuccatīti
sabbathā bhinnakilesatāya bhikkhūti, kāmabhavadiṭṭhiavijjoghe taritvā tesaṃ pārabhūte
nibbāne ṭhitoti ca 6- vuccatīti attho.
                   Kuṇḍadhānattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                  153. 6. Belaṭṭhasīsattheragāthāvaṇṇanā
      yathāpi bhaddo ājaññoti āyasmato belaṭṭhasīsattherassa gāthā. Kā
uppatti?
@Footnote: 1-1 cha.Ma. "pañca chinde"ti gāthaṃ abhāsi   2 Sī. nibbattāpanakāni
@3 Sī. bandhanaṃ rajjukaṃ              4 Sī. devalokuppatti.....
@5 Sī. anāgāmimaggādhigamato ca upari    6 Sī. ca-saddo na dissati



The Pali Atthakatha in Roman Character Volume 32 Page 100. http://84000.org/tipitaka/read/attha_page.php?book=32&page=100&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2262&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2262&pagebreak=1#p100


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]