ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 103.

Appakasirena gacchantīti vicāraṇāya āha "sukhe laddhe nirāmise ", nirāmise sukhe
laddhe sati tassa laddhakālato paṭṭhāyāti attho.
                      Belaṭṭhasīsattheragāthāvaṇṇanā
                          -------------
                    154. 7. Dāsakattheragāthāvaṇṇanā
      middhī yadāti āyasmato dāsakattherassa gākā. Tassa 1- kā uppatti?
      so kira ito ekanavute kappe anuppanne tathāgate ajitasna nāma
paccekabuddhassa 2- gandhamādanato manussapathaṃ otaritvā aññatarasmiṃ gāme piṇḍāya
carantassa manoramāni ambaphalāni adāsi. So tena puññakammena devamanussesu
saṃsaranto kassapassa bhagavato kāle sāsane pabbajitvā vivaṭṭūpanissayaṃ bahuṃ puññaṃ
akāsi. Evaṃ kusalakammappasuto hutvā sugatito sugatiṃ upagacchanto imasmiṃ
buddhuppāde sāvatthiyaṃ kulagehe nibbatti. Dāsakotissa nāmaṃ ahosi. So
anāthapiṇḍikena gahapatinā vihārapaṭijagganakamme ṭhapito sakkaccaṃ vihāraṃ paṭijagganto
abhiṇhaṃ buddhadassanena dhammassavanena ca paṭiladdhasaddho pabbaji. Keci pana bhaṇanti "ayaṃ
kassapassa bhagavato kāle kulagehe nibbattitvā vayappatto aññataraṃ khīṇāsavattheraṃ
upaṭṭhahanto kiñci kammaṃ kārāpetukāmo theraṃ āṇāpesi. So tena kammena
amhākaṃ bhagavato kāle sāvatthiyaṃ anāthapiṇḍikassa dāsiyā kucachimhi nibbatto
vayappatto 3- seṭṭhinā vihārapaṭijaggane ṭhapito vuttanayeneva paṭiladdhasaddho ahosi.
Mahāseṭṭhī tassa sīlācārañca ajjhāsayañca sutvā 4- bhujissaṃ katvā' yathāsukhaṃ
pabbajā'ti āha. Taṃ bhikkhū 5- pabbājesun"ti. So pabbajitakālato paṭṭhāya kusīto
@Footnote: 1 cha.Ma. ayaṃ pāṭho nadissati  2 Ma. sambuddhassa  3 Sī. nibbattoti, vayappatto ca so
@4 cha.Ma. ñatvā   5 Sī. taṃ bhikkhū pacchā



The Pali Atthakatha in Roman Character Volume 32 Page 103. http://84000.org/tipitaka/read/attha_page.php?book=32&page=103&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2333&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2333&pagebreak=1#p103


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]