ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 105.

Apadāne 1- :-
          "ajito 2- nāma sambuddho    himavante vasī tadā
           caraṇena ca sampanno        samādhikusalo muni.
           Suvaṇṇavaṇṇe sambuddhe       āhutīnaṃ paṭiggahe
           rathiyaṃ paṭipajjante          ambaphalamadāsahaṃ.
           Ekanavute ito kappe      yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero "imāya gāthāya maṃ bhagavā ovadi, ayaṃ gāthā mayhaṃ
aṅkusibhūtā"ti 3- tameva gāthaṃ paccudāhāsi. Tassidaṃ 4- therassa parivattāhāranayena
aññābyākaraṇaṃ jātaṃ.
                    Dāsakattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                 155. 8. Siṅgālapitātheragāthāvaṇṇanā 5-
      ahu buddhassa dāyādoti siṅgālapitātherassa 6- gāthā. Tassa 7- kā
uppatti?
      so kira ito catunavute kappe sataraṃsiṃ nāma paccekasambuddhaṃ piṇḍāya
carantaṃ disvā pasannamānaso vanditvā attano hatthagataṃ tālaphalaṃ adāsi. Tena
puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto
@Footnote: 1 khu.apa. 33/97-8/147 (syā)   2 ka. ajino  3 cha.Ma. aṅkusabhūtā
@4 cha.Ma. tayidaṃ   5 pāli. siṅgālatthera..., cha.Ma. siṅgālapitutthera...
@6 Sī. sigāla    7 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 32 Page 105. http://84000.org/tipitaka/read/attha_page.php?book=32&page=105&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2380&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2380&pagebreak=1#p105


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]