ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 110.

      [19] Tattha udakaṃ hīti hisaddo nipātamattaṃ. Nayantīti paṭhaviyā taṃ
taṃ thalaṭṭhānaṃ khanitvā ninnaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ 1- vā
ṭhapetvā attano icchiticchitaṭṭhānaṃ nenti. Tathā te nentīti nettikā. Tejananti
kaṇḍaṃ. Idaṃ vuttaṃ hoti:- nettikā attano ruciyā icchiticchitaṭṭhānaṃ udakaṃ
nayanti, usukārāpi tāpetvā tejanaṃ namayanti 2- ujuṃ  karonti. Namanavasena 3-
tacchakā nemiādīnaṃ atthāya tacchantā dāruṃ namayanti attano ruciyā
ujuṃ vā vaṅkaṃ vā karonti. 4- Evaṃ ettakaṃ ārammaṇaṃ katvā subbatā yathāsamādinnena
sīlādinā sundaravatā dhīrā sotāpattimaggādīni uppādentā attānaṃ damayanti, 5-
arahattaṃ pana pattesu ekadantā 6- nāma hontīti.
                     Kuḷattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                    157. 10. Ajitattheragāthāvaṇṇanā
      maraṇe me bhayaṃ natthīti āyasmato ajitattherassa gāthā. Kā uppatti?
      so kira ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannacitto kapitthaphalaṃ 7-
adāsi. Tato parampi taṃ taṃ puññaṃ katvā devamanussesu saṃsaranto imasmiṃ kappe
anuppanneeva amhākaṃ satthari sāvatthiyaṃ mahākosalarañño aggāsaniyassa
brāhmaṇassa putto hutvā nibbatti. Tassa ajitoti nāmaṃ ahosi. Tasmiṃ ca
samaye sāvatthivāsī bāvarī nāma brāhmaṇo tīhi mahāpurisalakkhaṇehi samannāgato
tiṇṇaṃ vedānaṃ pāragū sāvatthito nikkhamitvā tāpasapabbajjaṃ pabbajitvā
@Footnote: 1 Sī. rukkhadoṇiyo   2 Ma. damayanti  3 Ma. damanavasena  4 Sī. ujukaṃ vā karonti
@5 cha.Ma. damenti   6 cha.Ma. ekantadantā  7 ka. kapiṭṭha... evamuparipi



The Pali Atthakatha in Roman Character Volume 32 Page 110. http://84000.org/tipitaka/read/attha_page.php?book=32&page=110&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2499&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2499&pagebreak=1#p110


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]