ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 113.

                            3. Tatiyavagga
                   158. 1. Nigrodhattheragāthāvaṇṇanā
      nāhaṃ bhayassa bhāyāmīti āyasmato nigrodhattherassa gāthā. Tasasa 1- kā
uppatti?
      ayaṃ kira ito aṭṭhārase kappasate brāhmaṇamahāsālakule nibbattitvā 2-
vayappatto kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā gharabandhanaṃ pahāya
araññāyatanaṃ pavisitvā aññatarasmiṃ 3- sālavane paṇṇasālaṃ katvā tāpasapabbajjaṃ
pabbajitvā vanamūlaphalāhāro vasati. Tena samayena piyadassī nāma sammāsambuddho
loke uppajjitvā sadevakassa lokassa dhammāmatavasena 4- kilesasantāpaṃ nibbāpento
ekadivasaṃ tāpase anukampāya taṃ sālavanaṃ pavisitvā nisīditvā 5- nirodhasamāpattiṃ
samāpanno. Tāpaso vanamūlaphalatthāya gacchanto bhagavantaṃ disvā pasannamānaso
pupphitasāladaṇḍasākhāyo gahetvā sākhāmaṇḍapaṃ 6- katvā taṃ sabbatthakameva sāla-
pupphehi sañchādetvā bhagavantaṃ vanditvā pītisomanassavaseneva 7- āhāratthāyapi
agantvā namassamāno aṭṭhāsi. Satthā nirodhato vuṭṭhāya tassa anukampāya
"bhikkhusaṃgho āgacchatū"ti cintesi "bhikkhusaṃghepi cittaṃ pasādessatī"ti. Tāvadeva
bhikkhusaṃgho āgato. So bhikkhusaṃghaṃpi disvā pasannamānaso vanditvā añjaliṃ paggayha
aṭṭhāsi. Satthā sitaṃ 8- pātukaraṇāpadesena tassa bhāginīsampattiṃ 9- pakāsento dhammaṃ
kathetvā pakkāmi saddhiṃ bhikkhusaṃghena. So tena puññakammena devamanussesuyeva
saṃsaranto vivaṭṭūpanissayaṃ bahuṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī., Ma. nibbatto  3 ka. araññasmiṃ
@4 cha.Ma....vassena   5 cha.Ma. ayaṃ pāṭho na dissati  6 cha.Ma. sālamaṇḍapaṃ
@7 Sī. pītisomanasseneva  8 cha.Ma. sitassa  9 cha.Ma. bhāviniṃ sampattiṃ



The Pali Atthakatha in Roman Character Volume 32 Page 113. http://84000.org/tipitaka/read/attha_page.php?book=32&page=113&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2550&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2550&pagebreak=1#p113


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]