ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 117.

      Evaṃ pana chaḷabhiñño hutvā phalasukhena vītināmento sāsanassa niyyānikabhāva-
vibhāvanatthaṃ 1- aññābyākaraṇavasena:-
       2- "nāhaṃ bhayassa bhāyāmi       satthā no amatassa kovido
           yattha bhayaṃ nāvatiṭṭhati       tena maggena vajanti bhikkhavo"ti
gāthaṃ abhāsi. 2-
      [21] Tattha bhāyanti etasmāti bhayaṃ, jātijarādi. Bhayassāti nissakke
sāmivacanaṃ, bhayato bhāyitabbanimittaṃ jātijarāmaraṇādinā hetunā nāhaṃ bhāyāmīti
attho. Tattha kāraṇamāha "satthā no amatassa kovido"ti. Amhākaṃ satthā
amate kusalo veneyyānaṃ amatadāne cheko. 3- Yattha bhayaṃ nāvatiṭṭhatīti yasmiṃ
nibbāne yathāvuttaṃ bhayaṃ na tiṭṭhati okāsaṃ na labhati. Tenāti tato 4- nibbānato.
Vajantīti abhayaṭṭhānameva gacchanti. Nibbānaṃ hi abhayaṭṭhānaṃ nāma. Kena pana
vajantīti 5- āha. "maggena vajanti bhikkhavo"ti, aṭṭhaṅgikena ariyamaggena satthu
ovādakārakā 6- bhikkhū saṃsāre bhayassa ikkhanakāti 7- attho. Yatthāti vāyaṃ nimittaṃ
yassa ariyamaggassa adhigamahetu attānuvādādikaṃ pañcavīsatividhaṃpi bhayaṃ nāvatiṭṭhati
patiṭṭhaṃ na labhati, tena ariyamaggena vajanti abhayaṭṭhānaṃ satthu sāsane bhikkhū,
tena maggena ahaṃpi gato, tasmā nāhaṃ bhayassa bhāyāmīti thero aññaṃ byākāsi.
                    Nigrodhattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Sī. niyyānikabhāvadassanatthaṃ   2-2 cha.Ma. "nāhaṃ bhayassa bhāyāmī"ti gāthaṃ abhāsi
@3 Sī. kovido     4 Sī. tatova      5 Sī. abhayaṭṭhānaṃ,tena pavajantīti
@6 cha.Ma. ovādakaraṇā, Ma....kāraṇā  7 Ma. bhayaṃ ikkhanakoti



The Pali Atthakatha in Roman Character Volume 32 Page 117. http://84000.org/tipitaka/read/attha_page.php?book=32&page=117&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2644&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2644&pagebreak=1#p117


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]