ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 119.

         Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patavā satthāraṃ vandituṃ rājagahaṃ upagato tattha bhikkhūhi "kiṃ
āvuso araññe appamatto vihāsī"ti puṭṭho attano appamādavihāranivedanena
aññaṃ byākaronto:-
       1- "nīlāsugīvā sikhino       morā kāraviyaṃ abhinadanti
           te sītavātakalitā       suttaṃ jhānaṃ nibodhentī"ti
gāthaṃ abhāsi. 1-
       [22] Tattha nīlāsugīvāti nīlasugīvā, gāthāsukhatthañcettha 2- dīgho kato,
rājivantatāya sundarāya gīvāya samannāgatoti attho. Te yebhuyyena ca nīlavaṇṇatāya
nīlā. Sobhaṇakaṇṭhatāya sugīvā. Sikhinoti matthake jātāya sikhāya sassirikabhāvena sikhino.
Morāti mayūRā. Kāraviyanti 3- kārambarukkhe. Kārambhiyanti vā 4- tassa vanassa
nāmaṃ. Tasmā kārambhiyanti kārambhanāmake 5- vaneti attho. Abhinadantīti pāvussakāle
meghagajjitaṃ sutvā kekāsaddaṃ karontā utusampadāsiddhena sarena haṃsādike
abhibhavantā viya nadanti. Teti te moRā. Sītavātakalitāti 6- sītena meghavātena
sañjātakīḷitā madhuravassitaṃ vassantā. Suttanti bhattasammadavinodanatthaṃ sayitaṃ,
kāyakilamathapaṭipassambhanāya vā anuññātavelāyaṃ supantaṃ. Jhānanti 7- samathavipassanā-
jhānehi jhāyanasīlaṃ bhāvanānuyuttaṃ. Nibodhentīti pabodhenti. "imepi nāma niddaṃ
anupagantvā jāgarantā attanā kattabbaṃ karonti, kimaṅgaṃ panāhan"ti evaṃ
sampajaññuppādanena sayanato vuṭṭhāpentīti adhippāyo.
                    Cittakattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. "nīlāsugīvā"ti gāthaṃ abhāsi   2 cha.Ma....hettha   3 i. kāraṃviyaṃ,
@cha.Ma. kārambhiyaṃ. evamuparipi   4 Sī. kāraṃviyanti kāraṃvarukkho, kāraṃvīti vā
@5 Sī. kāraṃviyanti kāravināmake   6 cha.Ma. sītavātakīḷitāti   7 cha.Ma. jhāyanti



The Pali Atthakatha in Roman Character Volume 32 Page 119. http://84000.org/tipitaka/read/attha_page.php?book=32&page=119&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2688&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2688&pagebreak=1#p119


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]