ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 124.

Anuvassiko. Pabbajitoti pabbajjaṃ upagato, pabbajito hutvā upagatavassamatto 1-
ekavassikoti attho. Athavā anugataṃ pacchāgataṃ apagataṃ vassaṃ 2- anuvassaṃ, taṃ assa
atthīti anuvassiko. Yassa pabbajitassa vassaṃ aparipuṇṇatāya na gaṇanūpagataṃ, so
evaṃ vutto, tasmā avassikoti vuttaṃ hoti. Passa dhammasudhammatanti tava satthu
dhammassa sudhammabhāvaṃ svākkhātataṃ ekantaniyyānikataṃ passa, 3- yattha anuvassiko tuvaṃ
pabbajito. Pubbenivāsañāṇaṃ dibbacakkhuñāṇaṃ 3- āsavakkhayañāṇanti tisso vijjā
tayā anuppattā sacchikatā, tatoeva kataṃ buddhassa sāsanaṃ sammāsambuddhassa
sāsanaṃ anusiṭṭhi ovādo anusikkhitoti katakiccataṃ nissāya pītisomanassajāto
thero attānaṃ paraṃ viya katvā vadatīti.
                    Sugandhattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    162. 5. Nandiyattheragāthāvaṇṇanā
      obhāsajātanti āyasmato nandiyattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato kāle satthari parinibbute cetiye candanasārena
vedikaṃ kāretvā uḷāraṃ pūjāsakkāraṃ pavattesi. Tato paṭṭhāya ajjhāsayasampanno
hutvā tattha tattha vivaṭṭūpanissayaṃ bahuṃ puññakammaṃ ācinitvā devesu ca manussesu
ca saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti. Tassa
mātāpitaro nandiṃ janento jātoti nandiyoti nāmaṃ akaṃsu. So vayappatto
anuruddhādīsu satthu santike pabbajantesu sayampi pabbajitvā vipassanāya kammaṃ
@Footnote: 1 Sī. upagatavasso  2 Sī. anupacchatogataṃ vassaṃ, Ma. anugataṃ vassaṃ
@3-3 Sī. yattha anuvassikenevaṃ pabbajjāto pubbenivāsañāṇaṃ   4 Sī. kapilavatthunagare



The Pali Atthakatha in Roman Character Volume 32 Page 124. http://84000.org/tipitaka/read/attha_page.php?book=32&page=124&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2803&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2803&pagebreak=1#p124


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]