ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 126.

      [25] Tattha obhāsajātanti ñāṇobhāsena jātobhāsaṃ aggamaggañāṇassa
adhigatattā. Tena anavasesato kilesandhakārassa vihataviddhaṃsitabhāvato ativiya pabhassaranti
attho. Phalaganti phalaṃ gataṃ upagataṃ 1-, aggaphalañāṇasahitanti adhippāyo. Cittanti
khīṇāsavassa cittaṃ sāmaññena vadati. Tenāha "abhiṇhaso"ti. Tañhi nirodhaninnatāya 2-
khīṇāsavānaṃ niccakappaṃ arahattaphalasamāpattisamāpajjanato "phalena sahitan"ti
vattabbataṃ arahati. Tādisanti tathārūpaṃ, arahantanti attho. Āsajjāti visodhetvā 3-
paribhuyya. Kaṇhāti māraṃ ālapati, so hi kaṇhakammattā kaṇhābhijātitāya 4-
ca "kaṇho"ti vuccati. Dukkhaṃ nigacchasīti idha kucchianuppavesādinā niratthakaṃ
kāyaparissamaṃ dukkhaṃ, samparāye ca appatikāraṃ apāyadukkhaṃ upagamissasi pāpuṇissasi.
Taṃ sutvā māro "jānāti maṃ samaṇo"ti tatthevantaradhāyīti.
                    Nandiyattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                    163. 6. Abhayattheragāthāvaṇṇanā
      sutvā subhāsitaṃ vācanti āyasmato abhayattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato sāsane pabbajitvā dhammakathiko hutvā
dhammakathanakāle paṭhamaṃ catūhi gāthāhi bhagavantaṃ abhitthavitvā pacchā dhammaṃ kathesi.
Tenassa puññakammabalena kappānaṃ satasahassaṃ apāyapaṭisandhi nāma nāhosi. Tathā
hi vuttaṃ:-
@Footnote: 1 Sī. phalaganti phalūpagataṃ              2 Sī. taṇhānirodhaninnatāya
@3 Sī. virodhetvā, Ma. vibodhetvā    4 Sī.,Ma. kaṇhābhijātisamatāya



The Pali Atthakatha in Roman Character Volume 32 Page 126. http://84000.org/tipitaka/read/attha_page.php?book=32&page=126&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2847&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2847&pagebreak=1#p126


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]