ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 129.

      Paccabyadhinti paṭivijjhiṃ. Hīti nipātamattaṃ. Nipuṇanti saṇhaṃ paramasukhumaṃ,
nirodhasaccaṃ, catusaccameva vā. Hīti vā hetuatthe nipāto. Yasmā paccabyadhiṃ 1- nipuṇaṃ
catusaccaṃ, tasmā na dāni kiñci paṭivijjhitabbaṃ atthīti attho. Yathā kiṃ paṭivijjhīti
āha "vālaggaṃ usunā yathā"ti. Yathā sattadhā bhinnassa vālassa koṭiṃ susikkhito 2-
kusalo issāso usunā kaṇḍena avirajjhanto vijjheyya, evaṃ paccabyadhiṃ nipuṇaṃ
ariyasaccanti yojanā.
                     Abhayattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                  164. 7. Lomasakaṅgiyattheragāthāvaṇṇanā
      dabbaṃ kusanti āyasmato lomasakaṅgiyattherassa 3- gāthā. Kā uppatti?
      so kira ito ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannamānaso
nānāpupphehi 4- pūjetvā tena puññakammena devaloke nibbatto puna aparāparaṃ
puññāni katvā sugatīsuyeva saṃsaranto kassapassa bhagavato sāsane pabbajitvā
samaṇadhammaṃ karoti. Tena ca samayena satthārā bhaddekarattapaṭipadāya kathitāya
aññataro bhikkhu bhaddekarattasuttavasena tena sākacchaṃ karoti. So taṃ na sampāyāsi.
Asampāyanto "ahaṃ anāgate tuyhaṃ bhaddekarattaṃ kathetuṃ samattho bhaveyyan"ti
paṇidhānaṃ akāsi, itaro "puccheyyan"ti. Etesu paṭhamo ekaṃ buddhantaraṃ devamanussesu
saṃsaritvā amhākaṃ bhagavato kāle kapilavatthusmiṃ sākiyarājakule nibbatti. Tassa
sukhumālabhāvena soṇassa viya pādatalesu lomāni jātāni, tenassa lomasakaṅgiyoti
nāmaṃ ahosi. Itaro devaloke nibbattitvā candanoti paññāyittha. Lomasakaṅgiyo
@Footnote: 1 Sī. yasmā so paccabyadhi   2 Sī. koṭīsu sikkhito   3 Ma. lomasaṅkiyattherassa
@4 Sī. nāgapupphehi



The Pali Atthakatha in Roman Character Volume 32 Page 129. http://84000.org/tipitaka/read/attha_page.php?book=32&page=129&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2912&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2912&pagebreak=1#p129


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]