ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 131.

So pana vādo pādehi akkamaneti dasseti. Vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ
upadhivivekañca anubrūhayanto. Gaṇasaṅgaṇikaṃ hi pahāya kāyavivekaṃ anubrūhayantasseva
aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ samādahantassa cittaviveko, na saṅgaṇikā-
ratassa. Samāhitasseva vipassanāya kammaṃ karontassa samathavipassanañca yuganaddhaṃ
karontassa kilesānaṃ khepanena upadhivivekādhigamo, na asamāhitassa. Tena vuttaṃ
"vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ upadhivivekañca anubrūhayanto"ti. Evaṃ
pana puttena vutte 1- mātā "tenahi tāta pabbajā"ti anujāni. So bhagavantaṃ
upasaṅkamitvā pabbajjaṃ yāci. Taṃ satthā pabbājesi. Taṃ pabbajitvā katapubbakiccaṃ
kammaṭṭhānaṃ gahetvā araññaṃ pavisantaṃ bhikkhū āhaṃsu "āvuso tvaṃ sukhumālo
kiṃ sakkhissasi araññe vasitun"ti. So tesampi tameva gāthaṃ vatvā araññaṃ
pavisitvā bhāvanaṃ anuyuñjanto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ
apadāne 2-:-
          "suvaṇṇavaṇṇaṃ sambuddhaṃ        āhutīnaṃ paṭiggahaṃ
           rathiyaṃ paṭipajjantaṃ          nānāpupphehi 3- pūjayiṃ.
           Ekanavutito kappe        yaṃ pupphamabhipūjayiṃ
           duggatiṃ nābhijānāmi        buddhapūjāyidaṃ 4- phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero aññaṃ byākaronto taṃyeva gāthaṃ abhāsīti.
                Lomasakaṅgiyattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. evaṃ pana vutte  2 khu.apa. 33/105/155 nāgapupphiyattherāpadāna
@3 Sī. nāgapupphehi     4 Sī. pupphapūjāyidaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 131. http://84000.org/tipitaka/read/attha_page.php?book=32&page=131&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2957&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2957&pagebreak=1#p131


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]