ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 134.

Kacci sīlamayaṃ gandhaṃ vāyasīti attho. Athavā netarā pajāti na 1- itarā dussīlapajā,
taṃ kacci 2- na hoti, yato sīlamayaṃ gandhaṃ vāyasīti byatirekena sīlagandhavāyanameva
vibhāveti.
                 Jambugāmikaputtattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                    166. 9. Hāritattheragāthāvaṇṇanā
      samunnamayamattānanti āyasmato hāritattherassa gāthā. Kā uppatti?
      so kira purimabuddhesu katādhikāro hutvā tattha tattha vivaṭṭūpanissayaṃ puñña-
sambhāraṃ upacinanto ito ekatiṃse kappe sudassanaṃ nāma paccekasambuddhaṃ disvā
pasannamānaso kuṭajapupphehi pūjaṃ katvā tena puññakammena sugatīsuyeva parivattento
imasmiṃ buddhuppāde sāvatthinagare brāhmaṇamahāsālakule nibbatti. Hāritotissa 3-
nāmaṃ ahosi. Tassa vayappattassa mātāpitaro kularūpādīhi anucchavikaṃ kumārikaṃ
brāhmaṇadhītaraṃ ānesuṃ. So tāya saddhiṃ bhogasukhaṃ anubhavanto ekadivasaṃ attano
tassā ca rūpasampattiṃ oloketvā dhammatāya codiyamāno "īdisaṃ nāma rūpaṃ na
cirasseva jarāya maccunā ca abhippamaddiyatī"ti saṃvegaṃ paṭilabhi. Katipayadivasātikkameneva
cassa bhariyaṃ kaṇhasappo ḍaṃsitvā māresi. So tena bhiyyoso mattāya sañjātasaṃvego
satthu santikaṃ gantvā dhammaṃ sutvā gharabandhane chinditvā pabbaji. Tassa ca
cariyānukūlaṃ kammaṭṭhānaṃ gahetvā viharantassa kammaṭṭhānaṃ na sampajjati, cittaṃ
ujugataṃ na hoti. So gāmaṃ piṇḍāya paviṭṭho aññataraṃ usukāraṃ usudaṇḍaṃ 4- yante
pakkhipitvā ujuṃ karontaṃ disvā "ime acetanampi nāmaṃ ujuṃ karonti, kasmā
@Footnote: 1 Sī. na-saddo na dissati  2 Sī. kiñci  3 Ma. hāritoti  4 Sī. usudaṇḍakaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 134. http://84000.org/tipitaka/read/attha_page.php?book=32&page=134&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3024&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3024&pagebreak=1#p134


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]