ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 136.

           Pupphaṃ kuṭajamādāya        sīse katvānahaṃ tadā 1-
           buddhassa abhiropesiṃ       sayambhussa mahesino.
           Ekatiṃse ito kappe     yaṃ pupphamabhipūjayiṃ
           duggatiṃ nābhijānāmi       pupphapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākarontopi tameva gāthaṃ abhāsi.
                    Hāritattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                   167. 10. Uttiyattheragāthāvaṇṇanā
      ābādhe me samuppanneti āyasmato uttiyattherassa gāthā. Kā
uppatti?
      so kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ 2-
upacinanto ito catunavute kappe siddhatthassa bhagavato kāle candabhāgāya nadiyā
mahārūpo 3- susumāro hutvā nibbatto. So pāraṃ gantuṃ nadiyā tīraṃ 4- upagataṃ
bhagavantaṃ disvā pasannacitto pāraṃ netukāmo tīrasamīpe nipajji. Bhagavā tassa
anukampāya piṭṭhiyaṃ pāde ṭhapesi. So haṭṭho udaggo pītivegena diguṇussāho
hutvā sotaṃ chindanto sīghena javena bhagavantaṃ paratīraṃ 5- nesi. Bhagavā tassa
cittappasādaṃ oloketvā "ayaṃ ito cuto devaloke nibbattitvā 6- tato paṭṭhāya
sugatīsuyeva saṃsaranto ito catunavute kappe amataṃ pāpuṇissatī"ti byākaritvā
pakkāmi.
@Footnote: 1 pāli. sire katvānahantadā, Ma. sire katvāna añjaliṃ    2 Sī. bahuṃ puññaṃ
@3 Sī. mahārahade    4 Ma. tīre    5. Sī. pāraṃ tīraṃ    6 Sī. nibbattissati



The Pali Atthakatha in Roman Character Volume 32 Page 136. http://84000.org/tipitaka/read/attha_page.php?book=32&page=136&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3069&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3069&pagebreak=1#p136


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]