ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 145.

         Sīhā bayagghā ca dīpī ca     acchakokataracchakā 1-
         tepi maṃ vasamanventi       phaladānassidaṃ phalaṃ.
         Osadhī tiṇavāsī ca         ye ca ākāsavāsino
         sabbe maṃ saraṇaṃ yanti       phaladānassidaṃ phalaṃ.
         Sududdasaṃ sunipuṇaṃ           gambhīraṃ suppakāsitaṃ
         phassayitvā viharāmi        phaladānassidaṃ phalaṃ.
         Vimokkhe aṭṭha phusitvā     viharāmi anāsavo
         ātāpī nipako cāhaṃ       phaladānassidaṃ phalaṃ.
         Ye phalaṭṭhā buddhaputtā     khīṇadosā mahāyasā
         ahamaññataro tesaṃ         phaladānassidaṃ phalaṃ.
         Abhiññāpāramiṃ gantvā      sukkamūlena codito
         sabbāsave pariññāya       viharāmi anāsavo.
         Tevijjā iddhipattā ca     buddhaputtā mahāyasā
         dibbasotaṃ samāpannā       tesaṃ aññataro ahaṃ.
         Satasahassito kappe        yaṃ phalaṃ adadiṃ tadā
         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
         Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvāpi tameva gāthaṃ aññābyākaraṇavasena abhāsi.
                    Suppiyattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. acchakā ca taracchakā



The Pali Atthakatha in Roman Character Volume 32 Page 145. http://84000.org/tipitaka/read/attha_page.php?book=32&page=145&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3256&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3256&pagebreak=1#p145


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]