ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 152.

Posiyoti attānameva paraṃ viya vadati. Ye pana "pakkāmin"ti paṭhanti, tesaṃ
ahaṃ posiyo pakkāminti yojanā. Ye pana "sā itthī theraṃ gharaṃ upagataṃ bhojetvā
palobhetukāmā jātā, taṃ disvā thero tāvadeva gehato nikkhamitvā vihāraṃ gantvā
attano vasanaṭṭhāne mañcake nisīdi. Sāpi kho itthī pacchābhattaṃ alaṅkatapaṭiyattā
vihāre therassa vasanaṭṭhānaṃ upasaṅkami. Taṃ  disvā thero kiñci avatvā 1- uṭṭhāya
divāṭṭhānameva gato"ti vadanti, tesaṃ "gāmā araññamāgammā"ti gāthāpadassa attho
yathārutavaseneva 2- niyyati. Vihāro hi idha "araññan"ti adhippeto.
                    Posiyattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                  172. 5. Sāmaññakānittheragāthāvaṇṇanā
      sukhaṃ sukhatthoti āyasmato sāmaññakānittherassa gāthā. Kā uppatti?
      so kira purimabuddhesu katādhikāro hutvā tattha tattha bhave kusalaṃ upacinanto
ito ekanavute kappe vipassissa bhagavato kāle manussayoniyaṃ nibbatto vipassiṃ
bhagavantaṃ disvā pasannamānaso ekaṃ mañcaṃ adāsi. So tena puññakammena deva-
manussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa paribbājakassa putto hutvā
nibbatti. Sāmaññakānītissa nāmaṃ ahosi. So viññutaṃ patto satthu yamakapāṭihāriyaṃ
disvā pasannamānaso sāsane pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā jhānaṃ
nibbattetvā jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 3- :-
@Footnote: 1 Sī. avatvāva   2 Sī. yathāvuttavaseneva   3 khu.apa. 32/30/394 mañcadāyakattherāpadāna



The Pali Atthakatha in Roman Character Volume 32 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=32&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3409&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3409&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]