ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 154.

Nibbānañca. Tathā hi "ayaṃ samādhi paccuppannasukho ceva āyatiṃ ca sukhavipāko " 1-
"nibbānaṃ paramaṃ sukhan"ti 2- ca vuttaṃ. Sukhatthoti sukhappayojano, yathāvuttena sukhena
atthiko. Labhateti pāpuṇāti, atthikassevedaṃ sukhaṃ, na itarassa. Ko pana atthikoti
āha "tadācaran"ti tadatthaṃ ācaranto, yāya paṭipattiyā taṃ paṭipattiṃ paṭipajjantoti
attho. Na kevalaṃ tadācaraṃ sukhameva labhate, atha kho kittiñca pappoti "itipi
sīlavā suparisuddhakāyavacīkammanto suparisuddhājīvo jhāyī jhānayutto"tiādinā kittiṃ
parammukhā patthaṭayasataṃ pāpuṇāti. Yasassa vaḍḍhatīti sammukhe guṇābhitthavasaṅkhāto
parivārasampadāsaṅkhāto ca yaso assa paribrūhati. Idāni "tadācaran"ti sāmaññato
vuttamatthaṃ sarūpato dassento "yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ, bhāveti maggaṃ amatassa
pattiyā"ti āha. Tassattho:- yo puggalo kilesehi ārakattā parisuddhaṭṭhena
paṭipajjantānaṃ ariyabhāvakaraṇaṭṭhena ca ariyaṃ, sammādiṭṭhiādiaṭṭhaṅgasamudāyatāya
aṭṭhaṅgikaṃ, antadvayarahitamajjhimapaṭipattibhāvato akuṭilaṭṭhena añjasaṃ, kāyavaṅkādip-
pahānato ujuṃ, nibbānatthikehi magganiyaṭṭhena kilese mārento gamanaṭṭhena ca
"maggan"ti laddhanāmaṃ dukkhanirodhagāminīpaṭipadaṃ amatassa asaṅkhatāya dhātuyā pattiyā
adhigamāya bhāveti attano santāne uppādeti vaḍḍheti ca, so nippariyāyena
"sukhattho tadācaran"ti vuccati, tasmā yathāvuttaṃ sukhaṃ labhati. Taṃ sutvā paribbājako
pasannamānaso pabbajitvā sammā paṭipajjanto na cirasseva vipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇi. Idameva therassa aññābyākaraṇaṃ ahosi.
                  Sāmaññakānittheragāthāvaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 dī.pāṭi. 11/355/249 dasuttarasutta, aṅ.pañcaka. 22/27/25 samādhisutta (syā),
@  abhi.vibhaṅga. 35/804/407 jhāṇavibhaṅga: pañcakaniddesa
@2 khu.dhamMa. 25/203-4/52 aññataraupāsakavatthu



The Pali Atthakatha in Roman Character Volume 32 Page 154. http://84000.org/tipitaka/read/attha_page.php?book=32&page=154&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3452&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3452&pagebreak=1#p154


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]