ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 157.

Sutan"tiādinā vuttaṃ yaṃ sutaṃ, yañca caritaṃ, yo ca aniketavihāro, yañca
atthapucchanaṃ, yañca padakkhiṇakammaṃ, etaṃ sāmaññaṃ eso samaṇabhāvo. Yasmā imāyaeva
paṭipadāya samaṇabhāvo, na aññathā, tasmā "sāmaññan"ti nippariyāyato 1- maggaphalassa
adhivacanaṃ. Tassa vā pana ayaṃ apaṇṇakapaṭipadā, taṃ panetaṃ sāmaññaṃ yādisassa sambhavati, taṃ
dassetuṃ "akiñcanassā"ti vuttaṃ. Apariggāhakassa, 2- khettavatthuhiraññasuvaṇṇadāsi-
dāsādipariggahaṇarahitassāti 3- attho.
                   Kumāputtattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                 174. 7. Kumāputtasahāyattheragāthāvaṇṇanā
      nānājanapadaṃ yantīti āyasmato kumāputtasahāyattherassa gāthā. Kā
uppatti?
      so kira purimabuddhesu katādhikāro tattha tattha bhave 4- vivaṭṭūpanissayaṃ kusalaṃ
upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patto araññaṃ pavisitvā bahuṃ rukkhadaṇḍaṃ chinditvā kattarayaṭṭhiṃ 5- katvā
saṃghassa adāsi. Aññañca yathāvibhavaṃ puññaṃ katvā devesu nibbattitvā tato
paṭṭhāya sugatīsuyeva parivattento imasmiṃ buddhuppāde veḷukaṇṭakanagare iddhe kule
nibbatti. Sudantotissa 6- nāmaṃ ahosi. "vāsulo"ti keci vadanti. So kumāputtassa
piyasahāyo hutvā vicaranto "kumāputto pabbajito"ti sutvā "na
hi nūna so orako dhammavinayo, yattha kumāputto pabbajito"ti tadanubandhena
sayampi pabbajitukāmo hutvā satthu santikaṃ upasaṅkami. Tassa satthā dhammaṃ desesi.
@Footnote: 1 Sī.,Ma. sāmaññabhāvo  2 Ma. vatthuaparigāhakassa  3 cha.Ma...pariggahapaṭiggahaṇarahitassāti
@4 cha.Ma. ayaṃ pāṭho na dissati  5 Sī. kattarayaṭṭhiyo  6 Sī. sudatto



The Pali Atthakatha in Roman Character Volume 32 Page 157. http://84000.org/tipitaka/read/attha_page.php?book=32&page=157&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3521&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3521&pagebreak=1#p157


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]