ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 159.

Vūpasametvā. Jhāyeyyāti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti duvidhenapi
jhānena jhāyeyya. Apurakkhatoti micchāvitakkehi taṇhādīhi vā na purakkhatoti
tesaṃ vasaṃ anupagacchanto kammaṭṭhānameva manasi kareyyāti attho. Evaṃ pana vatvā
thero tameva saṃvegaṃ aṅkusaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 1- :-
          "kānanaṃ vanamoggayha         veḷuṃ chetvānahaṃ tadā
           ālambanaṃ karitvāna         saṃghassa adadiṃ bahuṃ. 2-
           Tena cittappasādena        subbate abhivādiya 3-
           ālambadaṇḍaṃ datvāna        pakkāmiṃ uttarāmukho.
           Catunnavutito kappe         yaṃ daṇḍamadadiṃ tadā
           duggatiṃ nābhijānāmi         daṇḍadānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Yaṃ panatthaṃ aṅkusaṃ katvā ayaṃ thero arahattaṃ patto, tamevatthaṃ hadaye
ṭhapetvā arahattaṃ pattopi "nānājanapadaṃ yantī"ti imameva gāthaṃ abhāsi. Tasmā
tadevassa aññābyākaraṇaṃ ahosīti.
                 Kumāputtasahāyattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------
                   175. 8. Gavampatittheragāthāvaṇṇanā
      yo iddhiyā sarabhunti āyasmato gavampatittherassa gāthā. Kā uppatti?
@Footnote: 1 kha.apa. 33/116/167 daṇḍadāyakattherāpadāna (syā)
@2 pāli.ahaṃ    3 Sī. subbaco abhivādayiṃ



The Pali Atthakatha in Roman Character Volume 32 Page 159. http://84000.org/tipitaka/read/attha_page.php?book=32&page=159&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3567&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3567&pagebreak=1#p159


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]