ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 164.

Apadāne 1- :-
          "devaloke manusse vā 2-     anubhotvā ubho yase
           avasāne ca nibbānaṃ          sivaṃ patto anuttaraṃ.
           Sambuddhaṃ uddisitvāna          bodhiṃ vā tassa satthuno
           yo puññaṃ pasave 3- poso     tassa kiṃ nāma dullabhaṃ.
           Magge phale āgame ca        jhānābhiññāguṇesu ca
           aññesaṃ adhiko hutvā         nibbāyāmi anāsavo. 4-
           Purehaṃ bodhiyā pattaṃ          chaḍḍetvā haṭṭhamānaso
           imehi vīsataṅgehi            samaṅgī homi sabbathā.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero aññaṃ byākaronto satthāraṃ pūjetuṃ tameva
gāthaṃ abhāsi.
                     Tissattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                  177. 10. Vaḍḍhamānattheragāthāvaṇṇanā
      sattiyā viya omaṭṭhoti āyasmato vaḍḍhamānattherassa gāthā. Kā
uppatti?
      ayampi kira purimabuddhesu katādhikāro ito dvenavute kappe tissassa bhagavato
kāle kulagehe nibbattitvā viññutaṃ patto tissaṃ bhagavantaṃ piṇḍāya carantaṃ
@Footnote: 1 khu.apa. 33/118/171 bodhisammajjakattherāpadāna (syā)  2 Sī. manussesu,
@  cha.Ma. manusse ca  3 cha.Ma. pasavī  4 Sī. aññesaṃ adhiko hoti, nibbāyati anāsavo



The Pali Atthakatha in Roman Character Volume 32 Page 164. http://84000.org/tipitaka/read/attha_page.php?book=32&page=164&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3679&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3679&pagebreak=1#p164


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]