ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 165.

Disvā pasannamānaso suparipakkāni vaṇṭato muttāni ambaphalāni adāsi. So
tena puññakammena devaloke nibbatto aparāparaṃ puññakammāni upacinanto imasmiṃ
buddhuppāde vesāliyaṃ licchavirājakule nibbatti, vaḍḍhamānotissa nāmaṃ ahosi. So
vayappatto saddho pasanno dāyako dānarato kārako saṃghupaṭṭhāko hutvā tathārūpe
aparādhe satthārā pattanikkujjanakamme kārāpite aggiṃ akkanto viya saṃghaṃ
khamāpetvā kammaṃ paṭippassambhetvā sañjātasaṃvego pabbaji, pabbajitvā pana
thīnamiddhābhibhūto vihāsi. Taṃ satthā saṃvejento:-
       1- "sattiyā viya omaṭṭho    ḍayhamāneva matthake
            bhavarāgappahānāya       sato bhikkhu paribbaje"ti
gāthamāha. 1-
      [40] Tattha bhavarāgappahānāyāti bhavarāgassa rūparāgassa arūparāgassa ca
pajahanatthāya. Yadipi ajjhattasaṃyojanāni appahāya bahiddhasaṃyojanānaṃ pahānaṃ nāma
natthi, nānantarikabhāvato pana uddhambhāgiyasaṃyojanappahānavacanena orambhāgiya-
saṃyojanappahānampi vuttameva hoti. Yasmā vā samucchinnorambhāgiyasaṃyojanānampi
kesañci ariyānaṃ uddhambhāgiyasaṃyojanāni duppaheyyāni honti, tasmā suppaheyyato
duppaheyyameva dassento bhagavā bhavarāgappahānasīsena sabbassāpi uddhambhāgiya-
saṃyojanassa pahānamāha. Therassaeva vā ajjhāsayavasenevaṃ vuttaṃ. Sesaṃ vuttanayameva.
                 Vaḍḍhamānattheragāthāvaṇṇanā niṭṭhitā.
                  Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                     catutthavaggavaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. "sattiyā viya omaṭṭho"ti gāthaṃ abhāsi



The Pali Atthakatha in Roman Character Volume 32 Page 165. http://84000.org/tipitaka/read/attha_page.php?book=32&page=165&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3700&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3700&pagebreak=1#p165


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]