ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 167.

           Duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           Sattavīsatikappamhi          rājā bhīmaratho ahu
           sattaratanasampanno         cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññāpadesena attasannissayaṃ 1- udānaṃ udānento:-
            2- "vivaramanupatanti vijjutā
                vebhārassa ca paṇḍavassa ca
                nagavivaragato ca jhāyati
                putto appaṭimassa tādino"ti
gāthaṃ abhāsi. 2-
      [41] Tattha vivaranti antarā vemajjhaṃ. Anupatantīti anulakkhaṇe patanti
pavattanti, vijjotantīti attho. Vijjotanameva hi vijjullatānaṃ pavatti nāma.
Anusaddayogena cettha upayogavacanaṃ, yathā "rukkhamanuvijjotantī"ti. Vijjutāti sateratā.
Vebhārassa ca paṇḍavassa cātivebhārapabbatassa ca paṇḍavapabbatassa ca vivaramanupatantīti
yojanā. Nagavivaragatoti nagavivaraṃ pabbataguhaṃ upagato. Jhāyatīti ārammaṇūpanijjhānena
lakkhaṇūpanijjhānena ca  jhāyati, samathavipassanaṃ ussukkāpento bhāveti. 3- Putto
appaṭimassa tādinoti sīlakkhandhādidhammakāyasampattiyā rūpakāyasampattiyā ca
anupamassa upamārahitassa iṭṭhāniṭṭhādīsu tādilakkhaṇasampattiyā tādino buddhassa
bhagavato orasaputto. Puttavacaneneva cettha therena satthu anujātabhāvadīpanena aññā
byākatāti veditabbaṃ.
                    Sirivaḍḍhattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. atthūpanissayaṃ    2-2 cha.Ma. "vivaramanupatanti vijjutā"ti gāthaṃ abhāsi
@3 Sī. bhāveti jhāyati



The Pali Atthakatha in Roman Character Volume 32 Page 167. http://84000.org/tipitaka/read/attha_page.php?book=32&page=167&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3745&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3745&pagebreak=1#p167


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]