ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 171.

      [42] Tattha cāle upacāle sīsūpacāleti tesaṃ ālapanaṃ. "cālā, upacālā,
sīsūpacālā"ti hi itthiliṅgavasena laddhanāmā te tayo dārakā pabbajitāpi tathā
voharīyanti. "cālī upacālī sīsūpacālīti tesaṃ nāman"ti ca vadanti. Yadatthaṃ "cāle"ti-
ādinā āmantanaṃ kataṃ, taṃ dassento "patissatā nu kho viharathā"ti vatvā
tattha kāraṇamāha "āgato vo vālaṃ viya vedhī"ti. Patissatāti patissatikā.
Khoti 1- avadhāraṇe. Āgatoti āgacchi. Voti tumhākaṃ. Vālaṃ viya vedhīti vālavedhī
viya, ayaṃ hettha saṅkhepattho:- tikkhajavananibbedhikapaññatāya vālavedhirūpo satthukappo
tumhākaṃ mātulatthero āgato, tasmā samaṇasaññaṃ 2- upaṭṭhapetvā sati-
sampajaññayuttāeva hutvā viharatha, "yathādhigate vihāre appamattā bhavathā"ti.
      Taṃ sutvā te sāmaṇerā dhammasenāpatissa paccuggamanādivattaṃ katvā ubhinnaṃ
mātulattherānaṃ paṭisanthāravelāyaṃ nātidūre samādhiṃ samāpajjitvā nisīdiṃsu. Dhamma-
senāpati revatattherena saddhiṃ paṭisanthāraṃ katvā uṭṭhāyāsanā te sāmaṇere
upasaṅkami. Te tathākālaparicchedassa katattā there upasaṅkamanteeva uṭṭhahitvā
vanditvā aṭṭhaṃsu. Thero "katarakataravihārena viharathā"ti pucchitvā tehi "imāya
imāyā"ti vutte "dārakepi nāma evaṃ vinento mayhaṃ bhātiko paccapādi vata
dhammassa anudhamman"ti theraṃ pasaṃsanto pakkāmi.
                 Khadiravaniyarevatattheragāthāvaṇṇanā niṭṭhitā.
                       ----------------
                   180. 3. Sumaṅgalattheragāthāvaṇṇanā
      sumuttikoti āyasmato sumaṅgalattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. nu khoti   2 Sī., Ma. samaṇāsamaṇasaññaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 171. http://84000.org/tipitaka/read/attha_page.php?book=32&page=171&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3840&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3840&pagebreak=1#p171


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]